Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 33
पर मा युयुज्रे परयुजो जनानां वहामि सम पुषणमन्तरेण | 
विश्वे देवासो अध मामरक्षन दुःशासुरागादिति घोष आसीत || 
सं मा तपन्त्यभितः सपत्नीरिव पर्शवः | 
नि बाधतेमतिर्नग्नता जसुर्वेर्न वेवीयते मतिः || 
मूषो न शिश्ना वयदन्ति माध्य सतोतारं ते शतक्रतो | 
सक्र्त सु नो मघवन्निन्द्र मर्ळयाधा पितेव नो भव || 
कुरुश्रवणमाव्र्णि राजानं तरासदस्यवम | 
मंहिष्ठंवाघतां रषिः || 
यस्य मा हरितो रथे तिस्रो वहन्ति साधुया | 
सतवैसहस्रदक्षिणे || 
यस्य परस्वादसो गिर उपमश्रवसः पितुः | 
कषेत्रं नरण्वमूचुषे || 
अधि पुत्रोपमश्रवो नपान मित्रातिथेरिहि | 
पितुष टे अस्मिवन्दिता || 
यदीशीयाम्र्तानामुत वा मर्त्यानाम | 
जीवेदिन्मघवा मम || 
न देवानामति वरतं शतात्मा चन जीवति | 
तथायुजा वि वाव्र्ते || 
pra mā yuyujre prayujo janānāṃ vahāmi sma puṣaṇamantareṇa | 
viśve devāso adha māmarakṣan duḥśāsurāghāditi ghoṣa āsīt || 
saṃ mā tapantyabhitaḥ sapatnīriva parśavaḥ | 
ni bādhateamatirnaghnatā jasurverna vevīyate matiḥ || 
mūṣo na śiśnā vyadanti mādhya stotāraṃ te śatakrato | 
sakṛt su no maghavannindra mṛḷayādhā piteva no bhava || 
kuruśravaṇamāvṛṇi rājānaṃ trāsadasyavam | 
maṃhiṣṭhaṃvāghatāṃ ṛṣiḥ || 
yasya mā harito rathe tisro vahanti sādhuyā | 
stavaisahasradakṣiṇe || 
yasya prasvādaso ghira upamaśravasaḥ pituḥ | 
kṣetraṃ naraṇvamūcuṣe || 
adhi putropamaśravo napān mitrātitherihi | 
pituṣ ṭe asmivanditā || 
yadīśīyāmṛtānāmuta vā martyānām | 
jīvedinmaghavā mama || 
na devānāmati vrataṃ śatātmā cana jīvati | 
tathāyujā vi vāvṛte || 
Next: Hymn 34