Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 32
पर सु गमन्ता धियसानस्य सक्षणि वरेभिर्वरानभिषु परसीदतः | 
अस्माकमिन्द्र उभयं जुजोषति यत्सोम्यस्यान्धसो बुबोधति || 
वीन्द्र यासि दिव्यानि रोचना वि पार्थिवानि रजसापुरुष्टुत | 
ये तवा वहन्ति मुहुरध्वरानुप ते सुवन्वन्तु वग्यनानराधसः || 
तदिन मे छन्त्सत वपुषो वपुष्टरं पुत्रो यज्जानम्पित्रोरधीयति | 
जाया पतिं वहति वग्नुना सुमत पुंसैद भद्रो वहतुः परिष्क्र्तः || 
तदित सधस्थमभि चारु दीधय गावो यच्छासन्वहतुं न धेनवः | 
माता यन मन्तुर्यूथस्यपूर्व्याभि वाणस्य सप्तधातुरिज्जनः || 
पर वो.अछा रिरिचे देवयुष पदमेको रुद्रेभिर्यातितुर्वणिः | 
जरा वा येष्वम्र्तेषु दावने परि वूमेभ्यः सिञ्चता मधु || 
निधीयमानमपगूळमप्सु पर मे देवानां वरतपाुवाच | 
इन्द्रो विद्वाननु हि तवा चचक्ष तेनाहमग्नेनुशिष्ट आगाम || 
अक्षेत्रवित कषेत्रविदं हयप्राट स परैतिक्षेत्रविदानुशिष्टः | 
एतद वै भद्रमनुशासनोस्योतस्रुतिं विन्दत्यञ्जसीनाम || 
अद्येदु पराणीदममन्निमाहापीव्र्तो अधयन मातुरूधः | 
एमेनमाप जरिमा युवानमहेळन वसुः सुमनाबभूव || 
एतानि भद्रा कलश करियाम कुरुश्रवण ददतो मघानि | 
दान इद वो मघवानः सो अस्त्वयं च सोमो हर्दि यम्बिभर्मि || 
pra su ghmantā dhiyasānasya sakṣaṇi varebhirvarānabhiṣu prasīdataḥ | 
asmākamindra ubhayaṃ jujoṣati yatsomyasyāndhaso bubodhati || 
vīndra yāsi divyāni rocanā vi pārthivāni rajasāpuruṣṭuta | 
ye tvā vahanti muhuradhvarānupa te suvanvantu vaghyanānarādhasaḥ || 
tadin me chantsat vapuṣo vapuṣṭaraṃ putro yajjānampitroradhīyati | 
jāyā patiṃ vahati vaghnunā sumat puṃsaid bhadro vahatuḥ pariṣkṛtaḥ || 
tadit sadhasthamabhi cāru dīdhaya ghāvo yacchāsanvahatuṃ na dhenavaḥ | 
mātā yan manturyūthasyapūrvyābhi vāṇasya saptadhāturijjanaḥ || 
pra vo.achā ririce devayuṣ padameko rudrebhiryātiturvaṇiḥ | 
jarā vā yeṣvamṛteṣu dāvane pari vaūmebhyaḥ siñcatā madhu || 
nidhīyamānamapaghūḷamapsu pra me devānāṃ vratapāuvāca | 
indro vidvānanu hi tvā cacakṣa tenāhamaghneanuśiṣṭa āghām || 
akṣetravit kṣetravidaṃ hyaprāṭ sa praitikṣetravidānuśiṣṭaḥ | 
etad vai bhadramanuśāsanosyotasrutiṃ vindatyañjasīnām || 
adyedu prāṇīdamamannimāhāpīvṛto adhayan māturūdhaḥ | 
emenamāpa jarimā yuvānamaheḷan vasuḥ sumanābabhūva || 
etāni bhadrā kalaśa kriyāma kuruśravaṇa dadato maghāni | 
dāna id vo maghavānaḥ so astvayaṃ ca somo hṛdi yambibharmi || 
Next: Hymn 33