Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 31
आ नो देवानामुप वेतु शंसो विश्वेभिस्तुरैरवसेयजत्रः | 
तेभिर्वयं सुषखायो भवेम तरन्तो विश्वादुरिता सयाम || 
परि चिन मर्तो दरविणं ममन्याद रतस्य पथा नमसाविवासेत | 
अत सवेन करतुना सं वदेत शरेयांसन्दक्षं मनसा जग्र्भ्यात || 
अधायि धीतिरसस्र्ग्रमंशास्तीर्थे न दस्ममुपयन्त्युमाः | 
अभ्यानश्म सुवितस्य शूषं नवेदसोम्र्तानामभूम || 
नित्यश्चाकन्यात सवपतिर्दामूना यस्मा उ देवः सवितजजान | 
भगो वा गोभिरर्यमेमनज्यात सो अस्मै चरुश्छदयदुत सयात || 
इयं सा भूया उषसामिव कष यद ध कषुमन्तःशवसा समायन | 
अस्य सतुतिं जरितुर्भिक्षमाणा आनः शग्मास उप यन्तु वाजाः || 
अस्येदेषा सुमतिः पप्रथानाभवत पूर्व्या भुमनागौः | 
अस्य सनीळा असुरस्य योनौ समान आ भरणेबिभ्रमाणाः || 
किं सविद वनं क उ स वर्क्ष आस यतो दयावाप्र्थिवीनिष्टतक्षुः | 
सन्तस्थाने अजरे इतूती अहानि पूर्वीरुषसो जरन्त || 
नैतावदेना परो अन्यदस्त्युक्षा स दयावाप्र्थिवीबिभर्ति | 
तवदं पवित्रं कर्णुत सवधावान यदींसूर्यं न हरितो वहन्ति || 
सतेगो न कषामत्येति पर्थ्वीं मिहं न वातो वि हवाति भूम | 
मित्रो यत्र वरुणो अज्यमानो.अग्निर्वने न वयस्र्ष्ट शोकम || 
सतरीर्यत सूत सद्यो अज्यमाना वयथिरव्यथिः कर्णुतस्वगोपा | 
पुत्रो यत पुर्वः पित्रोर्जनिष्ट शम्यां गौर्जगार यद ध पर्छान || 
उत कण्वं नर्षदः पुत्रमाहुरुत शयावो धनमादत्तवाजि | 
पर कर्ष्णाय रुशदपिन्वतोधरतमत्र नकिरस्मा अपीपेत || 
ā no devānāmupa vetu śaṃso viśvebhisturairavaseyajatraḥ | 
tebhirvayaṃ suṣakhāyo bhavema taranto viśvāduritā syāma || 
pari cin marto draviṇaṃ mamanyād ṛtasya pathā namasāvivāset | 
ata svena kratunā saṃ vadeta śreyāṃsandakṣaṃ manasā jaghṛbhyāt || 
adhāyi dhītirasasṛghramaṃśāstīrthe na dasmamupayantyumāḥ | 
abhyānaśma suvitasya śūṣaṃ navedasoamṛtānāmabhūma || 
nityaścākanyāt svapatirdāmūnā yasmā u devaḥ savitajajāna | 
bhagho vā ghobhiraryamemanajyāt so asmai caruśchadayaduta syāt || 
iyaṃ sā bhūyā uṣasāmiva kṣa yad dha kṣumantaḥśavasā samāyan | 
asya stutiṃ jariturbhikṣamāṇā ānaḥ śaghmāsa upa yantu vājāḥ || 
asyedeṣā sumatiḥ paprathānābhavat pūrvyā bhumanāghauḥ | 
asya sanīḷā asurasya yonau samāna ā bharaṇebibhramāṇāḥ || 
kiṃ svid vanaṃ ka u sa vṛkṣa āsa yato dyāvāpṛthivīniṣṭatakṣuḥ | 
santasthāne ajare itaūtī ahāni pūrvīruṣaso jaranta || 
naitāvadenā paro anyadastyukṣā sa dyāvāpṛthivībibharti | 
tvadaṃ pavitraṃ kṛṇuta svadhāvān yadīṃsūryaṃ na harito vahanti || 
stegho na kṣāmatyeti pṛthvīṃ mihaṃ na vāto vi havāti bhūma | 
mitro yatra varuṇo ajyamāno.aghnirvane na vyasṛṣṭa śokam || 
starīryat sūta sadyo ajyamānā vyathiravyathiḥ kṛṇutasvaghopā | 
putro yat purvaḥ pitrorjaniṣṭa śamyāṃ ghaurjaghāra yad dha pṛchān || 
uta kaṇvaṃ nṛṣadaḥ putramāhuruta śyāvo dhanamādattavāji | 
pra kṛṣṇāya ruśadapinvatodhartamatra nakirasmā apīpet || 
Next: Hymn 32