Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 30
पर देवत्रा बराह्मणे गातुरेत्वपो अछा मनसो नप्रयुक्ति | 
महीं मित्रस्य वरुणस्य धासिं पर्थुज्रयसेरीरधा सुव्र्क्तिम || 
अध्वर्यवो हविष्मन्तो हि भूताछाप इतोशतीरुशन्तः | 
अव याश्चष्टे अरुणः सुपर्णस्तमास्यध्वमूर्मिमद्या सुहस्ताः || 
अध्वर्यवो.अप इता समुद्रमपां नपातं हविषा यजध्वम | 
स वो दददूर्मिमद्या सुपूतं तस्मै सोमं मधुमन्तंसुनोत || 
यो अनिध्मो दीदयदप्स्वन्तर्यं विप्रास ईळतेध्वरेषु | 
अपां नपान मधुमतीरपो दा याभिरिन्द्रोवाव्र्धे वीर्याय || 
याभिः सोमो मोदते हर्षते च कल्याणीभिर्युवतिभिर्नमर्यः | 
ता अध्वर्यो अपो अछा परेहि यदासिञ्चाोषधीभिः पुनीतात || 
एवेद यूने युवतयो नमन्त यदीमुशन्नुशतीरेत्यछ | 
सं जानते मनसा सं चिकित्रे.अध्वर्यवो धिषणापश्चदेवीः || 
यो वो वर्ताभ्यो अक्र्णोदु लोकं यो वो मह्या अभिशस्तेरमुञ्चत | 
तस्मा इन्द्राय मधुमन्तमूर्मिं देवमादनम्प्र हिणोतनापः || 
परास्मै हिनोत मधुमन्तमूर्मिं गर्भो यो वः सिन्धवोमध्व उत्सः | 
घर्तप्र्ष्ठमीड्यमध्वरेष्वापो रेवतीःश्र्णुता हवं मे || 
तं सिन्धवो मत्सरमिन्द्रपानमूर्मिं पर हेत य उभेियर्ति | 
मदच्युतमौशानं नभोजां परि तरितन्तुंविचरन्तमुत्सम || 
आवर्व्र्ततीरध नु दविधारा गोषुयुधो न नियवंचरन्तीः | 
रषे जनित्रीर्भुवनस्य पत्नीरपो वन्दस्वसव्र्धः सयोनीः || 
हिनोता नो अध्वरं देवयज्या हिनोत बरह्म सनयेधनानाम | 
रतस्य योगे वि शयध्वमूधः शरुष्टीवरीर्भूतनास्मभ्यमापः || 
आपो रेवतीः कषयथा हि वस्वः करतुं च भद्रम्बिभ्र्थाम्र्तं च | 
रायश्च सथ सवपत्यस्य पत्नीःसरस्वती तद गर्णते वयो धात || 
परति यदापो अद्र्श्रमायतीर्घ्र्तं पयांसि बिभ्रतीर्मधूनि | 
अध्वर्युभिर्मनसा संविदाना इन्द्राय सोमंसुषुतं भरन्तीः || 
एमा अग्मन रेवतीर्जीवधन्या अध्वर्यवः सादयतासखायः | 
नि बर्हिषि धत्तन सोम्यासो.अपां नप्त्रासंविदानास एनाः || 
आग्मन्नाप उशतीर्बर्हिरेदं नयध्वरे असदन्देवयन्तीः | 
अध्वर्यवः सुनुतेन्द्राय सोममभूदु वःसुशका देवयज्या || 
pra devatrā brāhmaṇe ghāturetvapo achā manaso naprayukti | 
mahīṃ mitrasya varuṇasya dhāsiṃ pṛthujrayaserīradhā suvṛktim || 
adhvaryavo haviṣmanto hi bhūtāchāpa itośatīruśantaḥ | 
ava yāścaṣṭe aruṇaḥ suparṇastamāsyadhvamūrmimadyā suhastāḥ || 
adhvaryavo.apa itā samudramapāṃ napātaṃ haviṣā yajadhvam | 
sa vo dadadūrmimadyā supūtaṃ tasmai somaṃ madhumantaṃsunota || 
yo anidhmo dīdayadapsvantaryaṃ viprāsa īḷateadhvareṣu | 
apāṃ napān madhumatīrapo dā yābhirindrovāvṛdhe vīryāya || 
yābhiḥ somo modate harṣate ca kalyāṇībhiryuvatibhirnamaryaḥ | 
tā adhvaryo apo achā parehi yadāsiñcāoṣadhībhiḥ punītāt || 
eved yūne yuvatayo namanta yadīmuśannuśatīretyacha | 
saṃ jānate manasā saṃ cikitre.adhvaryavo dhiṣaṇāpaścadevīḥ || 
yo vo vṛtābhyo akṛṇodu lokaṃ yo vo mahyā abhiśasteramuñcat | 
tasmā indrāya madhumantamūrmiṃ devamādanampra hiṇotanāpaḥ || 
prāsmai hinota madhumantamūrmiṃ gharbho yo vaḥ sindhavomadhva utsaḥ | 
ghṛtapṛṣṭhamīḍyamadhvareṣvāpo revatīḥśṛṇutā havaṃ me || 
taṃ sindhavo matsaramindrapānamūrmiṃ pra heta ya ubheiyarti | 
madacyutamauśānaṃ nabhojāṃ pari tritantuṃvicarantamutsam || 
āvarvṛtatīradha nu dvidhārā ghoṣuyudho na niyavaṃcarantīḥ | 
ṛṣe janitrīrbhuvanasya patnīrapo vandasvasavṛdhaḥ sayonīḥ || 
hinotā no adhvaraṃ devayajyā hinota brahma sanayedhanānām | 
ṛtasya yoghe vi śyadhvamūdhaḥ śruṣṭīvarīrbhūtanāsmabhyamāpaḥ || 
āpo revatīḥ kṣayathā hi vasvaḥ kratuṃ ca bhadrambibhṛthāmṛtaṃ ca | 
rāyaśca stha svapatyasya patnīḥsarasvatī tad ghṛṇate vayo dhāt || 
prati yadāpo adṛśramāyatīrghṛtaṃ payāṃsi bibhratīrmadhūni | 
adhvaryubhirmanasā saṃvidānā indrāya somaṃsuṣutaṃ bharantīḥ || 
emā aghman revatīrjīvadhanyā adhvaryavaḥ sādayatāsakhāyaḥ | 
ni barhiṣi dhattana somyāso.apāṃ naptrāsaṃvidānāsa enāḥ || 
āghmannāpa uśatīrbarhiredaṃ nyadhvare asadandevayantīḥ | 
adhvaryavaḥ sunutendrāya somamabhūdu vaḥsuśakā devayajyā || 
Next: Hymn 31