Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 29
वने न वा यो नयधायि चाकञ्छुचिर्वां सतोमो भुरणावजीगः | 
यस्येदिन्द्रः पुरुदिनेषु होता नर्णां नर्योन्र्तमः कषपावान || 
पर ते अस्या उषसः परापरस्या नर्तौ सयाम नर्तमस्यन्र्णाम | 
अनु तरिशोकः शतमावहन नॄन कुत्सेन रथो योसत ससवान || 
कस्ते मद इन्द्र रन्त्यो भूद दुरो गिरो अभ्युग्रो वि धाव | 
कद वाहो अर्वागुप मा मनीषा आ तवा शक्यमुपमंराधो अन्नैः || 
कदु दयुम्नमिन्द्र तवावतो नॄन कया धिया करसे कन नागन | 
मित्रो न सत्य उरुगाय भर्त्या अन्ने समस्य यदसन्मनीषाः || 
परेरय सूरो अर्थं न पारं ये अस्य कामं जनिधा इवग्मन | 
गिरश्च ये ते तुविजात पूर्वीर्नर इन्द्रप्रतिशिक्षन्त्यन्नैः || 
मात्रे नु ते सुमिते इन्द्र पूर्वी दयौर्मज्मना पर्थिवीकाव्येन | 
वराय ते घर्तवन्तः सुतासः सवाद्मन भवन्तुपीतये मधूनि || 
आ मध्वो अस्मा असिचन्नमत्रमिन्द्राय पूर्णं स हिसत्यराधाः | 
स वाव्र्धे वरिमन्ना पर्थिव्या अभि करत्वानर्यः पौंस्यैश्च || 
वयानळ इन्द्रः पर्तनाः सवोजा आस्मै यतन्ते सख्यायपूर्वीः | 
आ समा रथं न पर्तनासु तिष्ठ यं भद्रयासुमत्या चोदयासे || 
vane na vā yo nyadhāyi cākañchucirvāṃ stomo bhuraṇāvajīghaḥ | 
yasyedindraḥ purudineṣu hotā nṛṇāṃ naryonṛtamaḥ kṣapāvān || 
pra te asyā uṣasaḥ prāparasyā nṛtau syāma nṛtamasyanṛṇām | 
anu triśokaḥ śatamāvahan nṝn kutsena ratho yoasat sasavān || 
kaste mada indra rantyo bhūd duro ghiro abhyughro vi dhāva | 
kad vāho arvāghupa mā manīṣā ā tvā śakyamupamaṃrādho annaiḥ || 
kadu dyumnamindra tvāvato nṝn kayā dhiyā karase kan naāghan | 
mitro na satya urughāya bhṛtyā anne samasya yadasanmanīṣāḥ || 
preraya sūro arthaṃ na pāraṃ ye asya kāmaṃ janidhā ivaghman | 
ghiraśca ye te tuvijāta pūrvīrnara indrapratiśikṣantyannaiḥ || 
mātre nu te sumite indra pūrvī dyaurmajmanā pṛthivīkāvyena | 
varāya te ghṛtavantaḥ sutāsaḥ svādman bhavantupītaye madhūni || 
ā madhvo asmā asicannamatramindrāya pūrṇaṃ sa hisatyarādhāḥ | 
sa vāvṛdhe varimannā pṛthivyā abhi kratvānaryaḥ pauṃsyaiśca || 
vyānaḷ indraḥ pṛtanāḥ svojā āsmai yatante sakhyāyapūrvīḥ | 
ā smā rathaṃ na pṛtanāsu tiṣṭha yaṃ bhadrayāsumatyā codayāse || 
Next: Hymn 30