Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 28
विश्वो हयन्यो अरिराजगाम ममेदह शवशुरो न जगाम | 
जक्षीयाद धना उत सोमं पपीयात सवाशितः पुनरस्तं जगायात || 
स रोरुवद वर्षभस्तिग्मश्र्न्गो वर्ष्मन तस्थाु वरिमन्नाप्र्थिव्याः | 
विश्वेष्वेनं वर्जनेषु पामि यो मे कुक्षिसुतसोमः पर्णाति || 
अद्रिणा ते मन्दिन इन्द्र तूयान सुन्वन्ति सोमान पिबसि तवमेशाम | 
पचन्ति ते वर्षभानत्सि तेषां पर्क्षेण यन्मघवन हूयमानः || 
इदं सु मे जरितरा चिकिद्धि परतीपं शापं नद्योवहन्ति | 
लोपाशः सिंहं परत्यञ्चमत्साः करोष्टावराहं निरतक्त कक्षात || 
कथ त एतदहमा चिकेतं गर्त्सस्य पाकस्तवसोमनीषाम | 
तवं नो विद्वान रतुथा वि वोचो यमर्धं तेमघवन कषेम्या धूः || 
एवा हि मां तवसं वर्धयन्ति दिवश्चिन मे बर्हतौत्तरा धुः | 
पुरू सहस्रा नि शिशामि साकमशत्रुंहि म जनिता जजान || 
एवा हि मां तवसं जज्ञुरुग्रं कर्मन-कर्मन वर्षणमिन्द्र देवाः | 
वधीं वर्त्रं वज्रेण मन्दसनो.अप वरजम्महिना दाशुषे वम || 
देवास आयन परशून्रबिभ्रन वना वर्श्चन्तो अभि विड्भिरायन | 
नि सुद्र्वं दधतो वक्षणासु यत्रा कर्पीटमनुतद दहन्ति || 
शशः कषुरं परत्यञ्चं जगाराद्रिं लोगेन वयभेदमारात | 
बर्हन्तं चिद रहते रन्धयानि वयद वत्सो वर्षभंशूशुवानः || 
सुपर्ण इत्था नखमा सिषायावरुद्धः परिपदं नसिंहः | 
निरुद्धश्चिन महिषस्तर्ष्यावान गोधा तस्मायथं कर्षदेतत || 
तेभ्यो गोधा अयथं कर्षदेतद ये बरह्मणः परतिपियन्त्यन्नैः | 
सिम उक्ष्णो.अवस्र्ष्टानदन्ति सवयं बलानितन्वः शर्णानाः || 
एते शमीभिः सुशमी अभूवन ये हिन्विरे तन्वः सोमौक्थैः | 
नर्वद वदन्नुप नो माहि वाजान दिवि शरवोदधिषे नाम वीरः || 
viśvo hyanyo arirājaghāma mamedaha śvaśuro na jaghāma | 
jakṣīyād dhanā uta somaṃ papīyāt svāśitaḥ punarastaṃ jaghāyāt || 
sa roruvad vṛṣabhastighmaśṛngho varṣman tasthāu varimannāpṛthivyāḥ | 
viśveṣvenaṃ vṛjaneṣu pāmi yo me kukṣisutasomaḥ pṛṇāti || 
adriṇā te mandina indra tūyān sunvanti somān pibasi tvameśām | 
pacanti te vṛṣabhānatsi teṣāṃ pṛkṣeṇa yanmaghavan hūyamānaḥ || 
idaṃ su me jaritarā cikiddhi pratīpaṃ śāpaṃ nadyovahanti | 
lopāśaḥ siṃhaṃ pratyañcamatsāḥ kroṣṭāvarāhaṃ niratakta kakṣāt || 
katha ta etadahamā ciketaṃ ghṛtsasya pākastavasomanīṣām | 
tvaṃ no vidvān ṛtuthā vi voco yamardhaṃ temaghavan kṣemyā dhūḥ || 
evā hi māṃ tavasaṃ vardhayanti divaścin me bṛhatauttarā dhuḥ | 
purū sahasrā ni śiśāmi sākamaśatruṃhi ma janitā jajāna || 
evā hi māṃ tavasaṃ jajñurughraṃ karman-karman vṛṣaṇamindra devāḥ | 
vadhīṃ vṛtraṃ vajreṇa mandasano.apa vrajammahinā dāśuṣe vam || 
devāsa āyan paraśūnrabibhran vanā vṛścanto abhi viḍbhirāyan | 
ni sudrvaṃ dadhato vakṣaṇāsu yatrā kṛpīṭamanutad dahanti || 
śaśaḥ kṣuraṃ pratyañcaṃ jaghārādriṃ loghena vyabhedamārāt | 
bṛhantaṃ cid ṛhate randhayāni vayad vatso vṛṣabhaṃśūśuvānaḥ || 
suparṇa itthā nakhamā siṣāyāvaruddhaḥ paripadaṃ nasiṃhaḥ | 
niruddhaścin mahiṣastarṣyāvān ghodhā tasmāayathaṃ karṣadetat || 
tebhyo ghodhā ayathaṃ karṣadetad ye brahmaṇaḥ pratipiyantyannaiḥ | 
sima ukṣṇo.avasṛṣṭānadanti svayaṃ balānitanvaḥ śṛṇānāḥ || 
ete śamībhiḥ suśamī abhūvan ye hinvire tanvaḥ somaukthaiḥ | 
nṛvad vadannupa no māhi vājān divi śravodadhiṣe nāma vīraḥ || 
Next: Hymn 29