Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 27
असत सु मे जरितः साभिवेगो यत सुन्वते यजमनय शिक्षम | 
अनाशीर्दामहमस्मि परहन्ता सत्यध्व्र्तं वर्जिनायन्तमाभुम || 
यदीदहं युधये संनयान्यदेवयून तन्वाशूशुजानान | 
अमा ते तुम्रं वर्षभं पचानि तीव्रंसुतं पञ्चदशं नि षिञ्चम || 
नाहं तं वेद य इति बरवीत्यदेवयून समरणेजघन्वान | 
यदावाख्यत समरणं रघावदादिद ध मेव्र्षभा पर बरुवन्ति || 
यदज्ञातेषु वर्जनेष्वासं विश्वे सतो मघवानो मासन | 
जिनामि वेत कषेम आ सन्तमाभुं पर तंक्षिणां पर्वते पादग्र्ह्य || 
न वा उ मां वर्जने वारयन्ते न पर्वतासो यदहम्मनस्ये | 
मम सवनात कर्धुकर्णो भयात एवेदनु दयून्किरणः समेजात || 
दर्शन नवत्र शर्तपाननिन्द्रान बाहुक्षदः शरवेपत्यमानान | 
घर्षुं वा ये निनिदुः सखायमध्यू नवेषु पवयो वव्र्त्युः || 
अभूर्वौक्षीर्व्यु आयुरानड दर्षन नु पूर्वो अपरोनु दर्षत | 
दवे पवस्ते परि तं न भूतो यो अस्य पारेरजसो विवेष || 
गावो यवं परयुता अर्यो अक्षन ता अपश्यं सहगोपाश्चरन्तीः | 
हवा इदर्यो अभितः समायन कियदासुस्वपतिश्छन्दयाते || 
सं यद वयं यवसादो जनानामहं यवाद उर्वज्रेन्तः | 
अत्रा युक्तो.अवसातारमिछादथो अयुक्तं युनजद्ववन्वान || 
अत्रेदु मे मंससे सत्यमुक्तं दविपाच्च यच्चतुष्पात्संस्र्जानि | 
सत्रीभिर्यो अत्र वर्षणं पर्तन्यादयुद्धोस्य वि भजानि वेदः || 
यस्यानक्षा दुहिता जात्वास कस्तां विद्वानभिमन्याते अन्धाम | 
कतरो मेनिं परति तं मुचाते य ईंवहाते य ईं वा वरेयात || 
कियती योषा मर्यतो वधूयोः परिप्रीता पन्यसावार्येण | 
भद्रा वधूर्भवति यत सुपेशाः सवयं सामित्रं वनुते जने चित || 
पत्तो जगार परत्यञ्चमत्ति शीर्ष्णा शिरः परति दधौवरूथम | 
आसीन ऊर्ध्वामुपसि कषिणाति नयंं उत्तानामन्वेति भूमिम || 
बर्हन्नछायो अपलाशो अर्वा तस्थौ माता विषितो अत्तिगर्भः | 
अन्यस्या वत्सं रिहती मिमाय कया भुवा निदधे धेनुरूधः || 
सप्त वीरासो अधरादुदायन्नष्टोत्तरात्तात समजग्मिरन ते | 
नव पश्चातात सथिविमन्त आयन दश पराक्सानु वि तिरन्त्यश्नः || 
दशानामेकं कपिलं समानं तं हिन्वन्ति करतवेपार्याय | 
गर्भं माता सुधितं वक्षणास्ववेनन्तन्तुषयन्ती बिभर्ति || 
पीवानं मेषमपचन्त वीरा नयुप्ता अक्षा अनु दीवासन | 
दवा धनुं बर्हतीमप्स्वन्तः पवित्रवन्ता चरतःपुनन्ता || 
वि करोशनासो विष्वञ्च आयन पचाति नेमो नहि पक्षदर्धः | 
अयं मे देवः सविता तदाह दर्वन्न इद वनवत्सर्पिरन्नः || 
अपश्यं गरामं वहमानमारादचक्रया सवधयावर्तमानम | 
सिषक्त्यर्यः पर युगा जनानां सद्यःशिश्ना परमिनानो नवीयान || 
एतौ मे गावौ परमरस्य युक्तौ मो षु पर सेधीर्मुहुरिन्ममन्धि | 
आपश्चिदस्य वि नशन्त्यर्थं सूरश्च मर्कौपरो बभूवान || 
अयं यो वज्रः पुरुधा विव्र्त्तो.अवः सूर्यस्य बर्हतःपुरीषात | 
शरव इदेना परो अन्यदस्ति तदव्यथीजरिमाणस्तरन्ति || 
वर्क्षे-वर्क्षे नियता मीमयद गौस्ततो वयः पर पतान्पुरुषादः | 
अथेदं विश्वं भुवनं भयात इद्रायसुन्वद रषये च शिक्षत || 
देवानां माने परथमा अतिष्ठन कर्न्तत्रदेषमुपर उदायन | 
तरयस्तपन्ति पर्थिविमनूप दव बर्बूकं वहतःपुरीषम || 
सा ते जीवातुरुत तस्य विद्धि म समैताद्र्गप गूहःसमर्ये | 
अविः सवः कर्णुते गूहते बुसं स पादुरस्यनिर्णिजो न मुच्यते || 
asat su me jaritaḥ sābhivegho yat sunvate yajamanaya śikṣam | 
anāśīrdāmahamasmi prahantā satyadhvṛtaṃ vṛjināyantamābhum || 
yadīdahaṃ yudhaye saṃnayānyadevayūn tanvāśūśujānān | 
amā te tumraṃ vṛṣabhaṃ pacāni tīvraṃsutaṃ pañcadaśaṃ ni ṣiñcam || 
nāhaṃ taṃ veda ya iti bravītyadevayūn samaraṇejaghanvān | 
yadāvākhyat samaraṇaṃ ṛghāvadādid dha mevṛṣabhā pra bruvanti || 
yadajñāteṣu vṛjaneṣvāsaṃ viśve sato maghavāno maāsan | 
jināmi vet kṣema ā santamābhuṃ pra taṃkṣiṇāṃ parvate pādaghṛhya || 
na vā u māṃ vṛjane vārayante na parvatāso yadahammanasye | 
mama svanāt kṛdhukarṇo bhayāta evedanu dyūnkiraṇaḥ samejāt || 
darśan nvatra śṛtapānanindrān bāhukṣadaḥ śaravepatyamānān | 
ghṛṣuṃ vā ye niniduḥ sakhāyamadhyū nveṣu pavayo vavṛtyuḥ || 
abhūrvaukṣīrvyu āyurānaḍ darṣan nu pūrvo aparonu darṣat | 
dve pavaste pari taṃ na bhūto yo asya pārerajaso viveṣa || 
ghāvo yavaṃ prayutā aryo akṣan tā apaśyaṃ sahaghopāścarantīḥ | 
havā idaryo abhitaḥ samāyan kiyadāsusvapatiśchandayāte || 
saṃ yad vayaṃ yavasādo janānāmahaṃ yavāda urvajreantaḥ | 
atrā yukto.avasātāramichādatho ayuktaṃ yunajadvavanvān || 
atredu me maṃsase satyamuktaṃ dvipācca yaccatuṣpātsaṃsṛjāni | 
strībhiryo atra vṛṣaṇaṃ pṛtanyādayuddhoasya vi bhajāni vedaḥ || 
yasyānakṣā duhitā jātvāsa kastāṃ vidvānabhimanyāte andhām | 
kataro meniṃ prati taṃ mucāte ya īṃvahāte ya īṃ vā vareyāt || 
kiyatī yoṣā maryato vadhūyoḥ pariprītā panyasāvāryeṇa | 
bhadrā vadhūrbhavati yat supeśāḥ svayaṃ sāmitraṃ vanute jane cit || 
patto jaghāra pratyañcamatti śīrṣṇā śiraḥ prati dadhauvarūtham | 
āsīna ūrdhvāmupasi kṣiṇāti nyaṃṃ uttānāmanveti bhūmim || 
bṛhannachāyo apalāśo arvā tasthau mātā viṣito attigharbhaḥ | 
anyasyā vatsaṃ rihatī mimāya kayā bhuvā nidadhe dhenurūdhaḥ || 
sapta vīrāso adharādudāyannaṣṭottarāttāt samajaghmiran te | 
nava paścātāt sthivimanta āyan daśa prāksānu vi tirantyaśnaḥ || 
daśānāmekaṃ kapilaṃ samānaṃ taṃ hinvanti kratavepāryāya | 
gharbhaṃ mātā sudhitaṃ vakṣaṇāsvavenantantuṣayantī bibharti || 
pīvānaṃ meṣamapacanta vīrā nyuptā akṣā anu dīvaāsan | 
dvā dhanuṃ bṛhatīmapsvantaḥ pavitravantā carataḥpunantā || 
vi krośanāso viṣvañca āyan pacāti nemo nahi pakṣadardhaḥ | 
ayaṃ me devaḥ savitā tadāha drvanna id vanavatsarpirannaḥ || 
apaśyaṃ ghrāmaṃ vahamānamārādacakrayā svadhayāvartamānam | 
siṣaktyaryaḥ pra yughā janānāṃ sadyaḥśiśnā pramināno navīyān || 
etau me ghāvau pramarasya yuktau mo ṣu pra sedhīrmuhurinmamandhi | 
āpaścidasya vi naśantyarthaṃ sūraśca markauparo babhūvān || 
ayaṃ yo vajraḥ purudhā vivṛtto.avaḥ sūryasya bṛhataḥpurīṣāt | 
śrava idenā paro anyadasti tadavyathījarimāṇastaranti || 
vṛkṣe-vṛkṣe niyatā mīmayad ghaustato vayaḥ pra patānpuruṣādaḥ | 
athedaṃ viśvaṃ bhuvanaṃ bhayāta idrāyasunvad ṛṣaye ca śikṣat || 
devānāṃ māne prathamā atiṣṭhan kṛntatradeṣamupara udāyan | 
trayastapanti pṛthivimanūpa dva bṛbūkaṃ vahataḥpurīṣam || 
sā te jīvāturuta tasya viddhi ma smaitādṛghapa ghūhaḥsamarye | 
aviḥ svaḥ kṛṇute ghūhate busaṃ sa pādurasyanirṇijo na mucyate || 
Next: Hymn 28