Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 26
पर हयछा मनीषा सपार्ह यन्ति नियुतः | 
पर दस्रानियुद्रथः पूषा अविष्टु माहिनः || 
यस्य तयन महित्वं वताप्यमयं जनः | 
विप्र आ वंसद्धीतिभिश्चिकेत सुष्टुतीनाम || 
स वेद सुष्टुतीनामिन्दुर्न पूष वर्षा | 
अभि पसुरःप्रुषायति वरजं न आ परुषायति || 
मंसीमहि तवा वयमस्माकं देव पूषन | 
मत्मां चसाधनं विप्राणां चाधवम || 
परत्यर्धिर्यज्ञनामश्वहयो रथानाम | 
रषिः स योमनुर्हितो विप्रस्य यावयत्सखः || 
अधीषमाणायाः पतिः शुचायाश्च शुचस्य च | 
वासोवयो.अवीनामा वासांसि मर्म्र्जत || 
इनो वाजानां पतिरिनः पुष्टीनं सख | 
पर शमश्रुहर्यतो दूधोद वि वर्थ यो अदाभ्यः || 
आ ते रथस्य पूषन्नजा धुरं वव्र्त्युः | 
विश्वस्यार्थिनः सखा सनोजा अनपच्युतः || 
अस्मकमुर्जा रथं पूषा अविष्टु माहिनः | 
भुवद्वजनां वर्ध इमं नः शर्णवद धवम || 
pra hyachā manīṣā spārha yanti niyutaḥ | 
pra dasrāniyudrathaḥ pūṣā aviṣṭu māhinaḥ || 
yasya tyan mahitvaṃ vatāpyamayaṃ janaḥ | 
vipra ā vaṃsaddhītibhiściketa suṣṭutīnām || 
sa veda suṣṭutīnāmindurna pūṣa vṛṣā | 
abhi psuraḥpruṣāyati vrajaṃ na ā pruṣāyati || 
maṃsīmahi tvā vayamasmākaṃ deva pūṣan | 
matmāṃ casādhanaṃ viprāṇāṃ cādhavam || 
pratyardhiryajñanāmaśvahayo rathānām | 
ṛṣiḥ sa yomanurhito viprasya yāvayatsakhaḥ || 
adhīṣamāṇāyāḥ patiḥ śucāyāśca śucasya ca | 
vāsovayo.avīnāmā vāsāṃsi marmṛjat || 
ino vājānāṃ patirinaḥ puṣṭīnaṃ sakha | 
pra śmaśruharyato dūdhod vi vṛtha yo adābhyaḥ || 
ā te rathasya pūṣannajā dhuraṃ vavṛtyuḥ | 
viśvasyārthinaḥ sakhā sanojā anapacyutaḥ || 
asmakamurjā rathaṃ pūṣā aviṣṭu māhinaḥ | 
bhuvadvajanāṃ vṛdha imaṃ naḥ śṛṇavad dhavam || 
Next: Hymn 27