Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 25
भद्रं नो अपि वातय मनो दक्षमुत करतुम | 
अधा तेसख्ये अन्धसो वि वो मदे रणन गवो न यवसे विवक्षसे || 
हर्दिस्प्र्शस्त असते विश्वेषु सोम ध मसु | 
अधा कामा इमेमम वि वो मदे वि तिष्ठन्ते वसूयवो विवक्षसे || 
उत वरतनि सोम ते परहं मिनामि पाक्या | 
अधा पितेवसूनवे वि वो मदे मर्ळ नो अभि चिद वधाद विवक्षसे || 
समु पर यन्ति धीतयः सर्गासो.अवतानिव | 
करतुं नःसोम जिवसे वि वो मदे धरया चमसानिव विवक्षसे || 
तव तये सोम शक्तिभिर्निकामासो वय रण्विरे | 
गर्त्सस्यधिरस्तवसो वि वो मदे वरजं गोमन्तमश्विनं विवक्षसे || 
पशुं नः सोम रक्षसि पुरुत्र विष्ठितं जगत | 
समाक्र्णोषि जीवसे वि वो मदे विश्वा सम्पश्यन भुवनविवक्षसे || 
तवं नः सोम विश्वतो गोप अदभ्यो भव | 
सेध राजन्नपस्रिधो वि वो मदे म नो दुः शंस ईशता विवक्षसे || 
तवं नः सोम सुक्रतुर्व योधेयाय जाग्र्हि | 
कषेत्रवित्तरोमनुषो वि वो मदे दरुहो नः पाह्यंहसो विवक्षसे || 
तवं नो वर्त्र हन्तमेन्द्रस्येन्दो शिवः सखा | 
यत सिंहवन्ते समिथे वि वो मदे युध्यमनस्तोकसातौविवक्षसे || 
अयं घ स तुरो मद इन्द्रस्य वर्धत परियः | 
अयंकक्षीवतो महो वि वो मदे मतिं विप्रस्य वर्धयद्विवक्षसे || 
अयं विप्रय दशुषे वजनियर्ति गोमतः | 
अयंसप्तभ्य आ वरं वि वो मदे परन्धं शरोणं चतरिषद विवक्षसे || 
bhadraṃ no api vātaya mano dakṣamuta kratum | 
adhā tesakhye andhaso vi vo made raṇan ghavo na yavase vivakṣase || 
hṛdispṛśasta asate viśveṣu soma dha masu | 
adhā kāmā imemama vi vo made vi tiṣṭhante vasūyavo vivakṣase || 
uta vratani soma te prahaṃ mināmi pākyā | 
adhā pitevasūnave vi vo made mṛḷa no abhi cid vadhād vivakṣase || 
samu pra yanti dhītayaḥ sarghāso.avatāniva | 
kratuṃ naḥsoma jivase vi vo made dharayā camasāniva vivakṣase || 
tava tye soma śaktibhirnikāmāso vy ṛṇvire | 
ghṛtsasyadhirastavaso vi vo made vrajaṃ ghomantamaśvinaṃ vivakṣase || 
paśuṃ naḥ soma rakṣasi purutra viṣṭhitaṃ jaghat | 
samākṛṇoṣi jīvase vi vo made viśvā sampaśyan bhuvanavivakṣase || 
tvaṃ naḥ soma viśvato ghopa adabhyo bhava | 
sedha rājannapasridho vi vo made ma no duḥ śaṃsa īśatā vivakṣase || 
tvaṃ naḥ soma sukraturva yodheyāya jāghṛhi | 
kṣetravittaromanuṣo vi vo made druho naḥ pāhyaṃhaso vivakṣase || 
tvaṃ no vṛtra hantamendrasyendo śivaḥ sakhā | 
yat siṃhavante samithe vi vo made yudhyamanastokasātauvivakṣase || 
ayaṃ gha sa turo mada indrasya vardhata priyaḥ | 
ayaṃkakṣīvato maho vi vo made matiṃ viprasya vardhayadvivakṣase || 
ayaṃ vipraya daśuṣe vajaniyarti ghomataḥ | 
ayaṃsaptabhya ā varaṃ vi vo made prandhaṃ śroṇaṃ catariṣad vivakṣase || 
Next: Hymn 26