Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 34
परावेपा मा बर्हतो मादयन्ति परवातेजा इरिणे वर्व्र्तानाः | 
सोमस्येव मौजवतस्य भक्षो विभीदको जाग्र्विर्मह्यमछान || 
न मा मिमेथ न जिहीळ एषा शिवा सखिभ्य उत मह्यमासीत | 
अक्षस्याहमेकपरस्य हेतोरनुव्रतामप जायामरोधम || 
दवेष्टि शवश्रूरप जाया रुणद्धि न नाथितो विन्दतेमर्डितारम | 
अश्वस्येव जरतो वस्न्यस्य नाहं विन्दामिकितवस्य भोगम || 
अन्ये जायां परि मर्शन्त्यस्य यस्याग्र्धद वेदने वाज्यक्षः | 
पिता मता भरातर एनमाहुर्न जानीमो नयताबद्धमेतम || 
यदादीध्ये न दविषाण्येभिः परायद्भ्यो.अव हीयेसखिभ्यः | 
नयुप्ताश्च बभ्रवो वाचमक्रतनेमीदेषां निष्क्र्तं जारिणीव || 
सभामेति कितवः पर्छमानो जेष्यामीति तन्वाशूशुजानः | 
अक्षासो अस्य वि तिरन्ति कामं परतिदीव्नेदधत आ कर्तानि || 
अक्षास इदनकुशिनो नितोदिनो निक्र्त्वानस्तपनास्तापयिष्णवः | 
कुमारदेष्णा जयतः पुनर्हणो मध्वासम्प्र्क्ताः कितवस्य बर्हणा || 
तरिपञ्चाशः करीळति वरात एषां देव इव सवितासत्यधर्मा | 
उग्रस्य चिन मन्यवे ना नमन्ते राजा चिदेभ्योनम इत कर्णोति || 
नीचा वर्तन्त उपरि सफुरन्त्यहस्तासो हस्तवन्तं सहन्ते | 
दिव्या अङगारा इरिणे नयुप्ताः शीताः सन्तो हर्दयंनिर्दहन्ति || 
जाया तप्यते कितवस्य हीना माता पुत्रस्य चरतः कवस्वित | 
रणावा बिभ्यद धनमिछमानो.अन्येषामस्तमुपनक्तमेति || 
सत्रियं दर्ष्ट्वाय कितवं ततापान्येषां जायांसुक्र्तं च योनिम | 
पूर्वाह्णे अश्वान युयुजे हि बभ्रून सोग्नेरन्ते वर्षलः पपाद || 
यो वः सेनानीर्महतो गणस्य राजा वरातस्य परथमोबभूव | 
तस्मै कर्णोमि न धना रुणध्मि दशाहम्प्राचीस्तद रतं वदामि || 
अक्षैर्मा दीव्यः कर्षिमित कर्षस्व वित्ते रमस्व बहुमन्यमानः | 
तत्र गावः कितव तत्र जाया तन मे विचष्टे सवितायमर्यः || 
मित्रं कर्णुध्वं खलु मर्लता नो मा नो घोरेण चरताभिध्र्ष्णु | 
नि वो नु मन्युर्विशतामरातिरन्यो बभ्रूणाम्प्रसितौ नवस्तु || 
prāvepā mā bṛhato mādayanti pravātejā iriṇe varvṛtānāḥ | 
somasyeva maujavatasya bhakṣo vibhīdako jāghṛvirmahyamachān || 
na mā mimetha na jihīḷa eṣā śivā sakhibhya uta mahyamāsīt | 
akṣasyāhamekaparasya hetoranuvratāmapa jāyāmarodham || 
dveṣṭi śvaśrūrapa jāyā ruṇaddhi na nāthito vindatemarḍitāram | 
aśvasyeva jarato vasnyasya nāhaṃ vindāmikitavasya bhogham || 
anye jāyāṃ pari mṛśantyasya yasyāghṛdhad vedane vājyakṣaḥ | 
pitā matā bhrātara enamāhurna jānīmo nayatābaddhametam || 
yadādīdhye na daviṣāṇyebhiḥ parāyadbhyo.ava hīyesakhibhyaḥ | 
nyuptāśca babhravo vācamakratanemīdeṣāṃ niṣkṛtaṃ jāriṇīva || 
sabhāmeti kitavaḥ pṛchamāno jeṣyāmīti tanvāśūśujānaḥ | 
akṣāso asya vi tiranti kāmaṃ pratidīvnedadhata ā kṛtāni || 
akṣāsa idankuśino nitodino nikṛtvānastapanāstāpayiṣṇavaḥ | 
kumāradeṣṇā jayataḥ punarhaṇo madhvāsampṛktāḥ kitavasya barhaṇā || 
tripañcāśaḥ krīḷati vrāta eṣāṃ deva iva savitāsatyadharmā | 
ughrasya cin manyave nā namante rājā cidebhyonama it kṛṇoti || 
nīcā vartanta upari sphurantyahastāso hastavantaṃ sahante | 
divyā aṅghārā iriṇe nyuptāḥ śītāḥ santo hṛdayaṃnirdahanti || 
jāyā tapyate kitavasya hīnā mātā putrasya carataḥ kvasvit | 
ṛṇāvā bibhyad dhanamichamāno.anyeṣāmastamupanaktameti || 
striyaṃ dṛṣṭvāya kitavaṃ tatāpānyeṣāṃ jāyāṃsukṛtaṃ ca yonim | 
pūrvāhṇe aśvān yuyuje hi babhrūn soaghnerante vṛṣalaḥ papāda || 
yo vaḥ senānīrmahato ghaṇasya rājā vrātasya prathamobabhūva | 
tasmai kṛṇomi na dhanā ruṇadhmi daśāhamprācīstad ṛtaṃ vadāmi || 
akṣairmā dīvyaḥ kṛṣimit kṛṣasva vitte ramasva bahumanyamānaḥ | 
tatra ghāvaḥ kitava tatra jāyā tan me vicaṣṭe savitāyamaryaḥ || 
mitraṃ kṛṇudhvaṃ khalu mṛlatā no mā no ghoreṇa caratābhidhṛṣṇu | 
ni vo nu manyurviśatāmarātiranyo babhrūṇāmprasitau nvastu || 
Next: Hymn 35