Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 167
तुभ्येदमिन्द्र परि षिच्यते मधु तवं सुतस्य कलशस्यराजसि | 
तवं रयिं पुरुवीरामु नस कर्धि तवं तपःपरितप्याजयः सवः || 
सवर्जितं महि मन्दानमन्धसो हवामहे परि शक्रंसुतानुप | 
इमं नो यज्ञमिह बोध्या गहि सप्र्धोजयन्तं मघवानमीमहे || 
सोमस्य राज्ञो वरुणस्य धर्मणि बर्हस्पतेरनुमत्या उशर्मणि | 
तवाहमद्य मघवन्नुपस्तुतौ धातर्विधातः कलशानभक्षयम || 
परसूतो भक्षमकरं चरावपि सतोमं चेमं परथमःसूरिरुन मर्जे | 
सुते सातेन यद्यागमं वां परतिविश्वामित्रजमदग्नी दमे || 
tubhyedamindra pari ṣicyate madhu tvaṃ sutasya kalaśasyarājasi | 
tvaṃ rayiṃ puruvīrāmu nas kṛdhi tvaṃ tapaḥparitapyājayaḥ svaḥ || 
svarjitaṃ mahi mandānamandhaso havāmahe pari śakraṃsutānupa | 
imaṃ no yajñamiha bodhyā ghahi spṛdhojayantaṃ maghavānamīmahe || 
somasya rājño varuṇasya dharmaṇi bṛhaspateranumatyā uśarmaṇi | 
tavāhamadya maghavannupastutau dhātarvidhātaḥ kalaśānabhakṣayam || 
prasūto bhakṣamakaraṃ carāvapi stomaṃ cemaṃ prathamaḥsūrirun mṛje | 
sute sātena yadyāghamaṃ vāṃ prativiśvāmitrajamadaghnī dame || 
Next: Hymn 168