Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 168
वातस्य नु महिमानं रथस्य रुजन्नेति सतनयन्नस्यघोषः | 
दिविस्प्र्ग यात्यरुणानि कर्ण्वन्नुतो एति पर्थिव्यारेणुमस्यन || 
सं परेरते अनु वातस्य विष्ठा ऐनं गछन्ति समनं नयोषाः | 
ताभिः सयुक सरथं देव ईयते.अस्य विश्वस्यभुवनस्य राजा || 
अन्तरिक्षे पथिभिरीयमानो न नि विशते कतमच्चनाहः | 
अपां सखा परथमजा रतावा कव सविज्जातः कुत आबभूव || 
आत्मा देवानां भुवनस्य गर्भो यथावशं चरति देवेषः | 
घोषा इदस्य शर्ण्विरे न रूपं तस्मै वातायहविषा विधेम || 
vātasya nu mahimānaṃ rathasya rujanneti stanayannasyaghoṣaḥ | 
divispṛgh yātyaruṇāni kṛṇvannuto eti pṛthivyāreṇumasyan || 
saṃ prerate anu vātasy viṣṭhā ainaṃ ghachanti samanaṃ nayoṣāḥ | 
tābhiḥ sayuk sarathaṃ deva īyate.asya viśvasyabhuvanasya rājā || 
antarikṣe pathibhirīyamāno na ni viśate katamaccanāhaḥ | 
apāṃ sakhā prathamajā ṛtāvā kva svijjātaḥ kuta ābabhūva || 
ātmā devānāṃ bhuvanasya gharbho yathāvaśaṃ carati devaeṣaḥ | 
ghoṣā idasya śṛṇvire na rūpaṃ tasmai vātāyahaviṣā vidhema || 
Next: Hymn 169