Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 166
रषभं मा समानानां सपत्नानां विषासहिम | 
हन्तारंशत्रूणां कर्धि विराजं गोपतिं गवाम || 
अहमस्मि सपत्नहेन्द्र इवारिष्टो अक्षतः | 
अधः सपत्नामे पदोरिमे सर्वे अभिष्ठिताः || 
अत्रैव वो.अपि नह्याम्युभे आर्त्नी इव जयया | 
वाचस पतेनि षेधेमान यथा मदधरं वदान || 
अभिभूरहमागमं विश्वकर्मेण धाम्ना | 
आ वश्चित्तमा वो वरतमा वो.अहं समितिं ददे || 
योगक्षेमं व आदायाहं भूयासमुत्तम आ वो मूर्धानमक्रमीम | 
अधस्पदान म उद वदत मण्डूका इवोदकान्मण्डूका उदकादिव || 
ṛṣabhaṃ mā samānānāṃ sapatnānāṃ viṣāsahim | 
hantāraṃśatrūṇāṃ kṛdhi virājaṃ ghopatiṃ ghavām || 
ahamasmi sapatnahendra ivāriṣṭo akṣataḥ | 
adhaḥ sapatnāme padorime sarve abhiṣṭhitāḥ || 
atraiva vo.api nahyāmyubhe ārtnī iva jyayā | 
vācas pateni ṣedhemān yathā madadharaṃ vadān || 
abhibhūrahamāghamaṃ viśvakarmeṇa dhāmnā | 
ā vaścittamā vo vratamā vo.ahaṃ samitiṃ dade || 
yoghakṣemaṃ va ādāyāhaṃ bhūyāsamuttama ā vo mūrdhānamakramīm | 
adhaspadān ma ud vadata maṇḍūkā ivodakānmaṇḍūkā udakādiva || 
Next: Hymn 167