Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 165
देवाः कपोत इषितो यदिछन दूतो निरतया इदमाजगाम | 
तस्मा अर्चाम कर्णवाम निष्क्र्तिं शं नो अस्तु दविपदेशं चतुष्पदे || 
शिवः कपोत इषितो नो अस्त्वनागा देवाः शकुनो गर्हेषु | 
अग्निर्हि विप्रो जुषतां हविर्नः परि हेतिः पक्षिणी नोव्र्णक्तु || 
हेतिः पक्षिणी न दभात्यस्मानाष्ट्र्यां पदं कर्णुतेग्निधाने | 
शं नो गोभ्यश्च पुरुषेभ्यश्चास्तु मा नोहिंसीदिह देवाः कपोतः || 
यदुलूको वदति मोघमेतद यत कपोतः पदमग्नौक्र्णोति | 
यस्य दूतः परहित एष एतत तस्मै यमाय नमोस्तु मरित्यवे || 
रचा कपोतं नुदत परणोदमिषं मदन्तः परि गांनयध्वम | 
संयोपयन्तो दुरितानि विश्वा हित्वा न ऊर्जं परपतात पतिष्थः || 
devāḥ kapota iṣito yadichan dūto nirtyā idamājaghāma | 
tasmā arcāma kṛṇavāma niṣkṛtiṃ śaṃ no astu dvipadeśaṃ catuṣpade || 
śivaḥ kapota iṣito no astvanāghā devāḥ śakuno ghṛheṣu | 
aghnirhi vipro juṣatāṃ havirnaḥ pari hetiḥ pakṣiṇī novṛṇaktu || 
hetiḥ pakṣiṇī na dabhātyasmānāṣṭryāṃ padaṃ kṛṇuteaghnidhāne | 
śaṃ no ghobhyaśca puruṣebhyaścāstu mā nohiṃsīdiha devāḥ kapotaḥ || 
yadulūko vadati moghametad yat kapotaḥ padamaghnaukṛṇoti | 
yasya dūtaḥ prahita eṣa etat tasmai yamāya namoastu mrityave || 
ṛcā kapotaṃ nudata praṇodamiṣaṃ madantaḥ pari ghāṃnayadhvam | 
saṃyopayanto duritāni viśvā hitvā na ūrjaṃ prapatāt patiṣthaḥ || 
Next: Hymn 166