Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 164
अपेहि मनसस पते.अप कराम परश्चर | 
परो निरतया आचक्ष्व बहुधा जीवतो मनः || 
भद्रं वै वरं वर्णते भद्रं युञ्जन्ति दक्षिणम | 
भद्रं वैवस्वते चक्षुर्बहुत्रा जीवतो मनः || 
यदाशसा निःशसाभिशसोपारिम जाग्रतो यत सवपन्तः | 
अग्निर्विश्वान्यप दुष्क्र्तान्यजुष्टान्यारे अस्मद्दधातु || 
यदिन्द्र बरह्मणस पते.अभिद्रोहं चरामसि | 
परचेता नाङगिरसो दविषतां पात्यंहसः || 
अजैष्माद्यासनाम चाभूमानागसो वयम | 
जाग्रत्स्वप्नःसंकल्पः पापो यं दविष्मस्तं स रछतु यो नो दवेष्टितं रछतु || 
apehi manasas pate.apa krāma paraścara | 
paro nirtyā ācakṣva bahudhā jīvato manaḥ || 
bhadraṃ vai varaṃ vṛṇate bhadraṃ yuñjanti dakṣiṇam | 
bhadraṃ vaivasvate cakṣurbahutrā jīvato manaḥ || 
yadāśasā niḥśasābhiśasopārima jāghrato yat svapantaḥ | 
aghnirviśvānyapa duṣkṛtānyajuṣṭānyāre asmaddadhātu || 
yadindra brahmaṇas pate.abhidrohaṃ carāmasi | 
pracetā naāṅghiraso dviṣatāṃ pātyaṃhasaḥ || 
ajaiṣmādyāsanāma cābhūmānāghaso vayam | 
jāghratsvapnaḥsaṃkalpaḥ pāpo yaṃ dviṣmastaṃ sa ṛchatu yo no dveṣṭitaṃ ṛchatu || 
Next: Hymn 165