Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 161
मुञ्चामि तवा हविषा जीवनाय कमज्ञातयक्ष्मादुतराजयक्ष्मात | 
गराहिर्जग्राह यदि वैतदेनं तस्यािन्द्राग्नी पर मुमुक्तमेनम || 
यदि कषितायुर्यदि वा परेतो यदि मर्त्योरन्तिकं नीतेव | 
तमा हरामि निरतेरुपस्थादस्पार्षमेनंशतशारदाय || 
सहस्राक्षेण शतशारदेन शतायुषा हविषाहार्षमेनम | 
शतं यथेमं शरदो नयातीन्द्रो विश्वस्यदुरितस्य पारम || 
शतं जीव शरदो वर्धमानः शतं हेमन्ताञ्छतमुवसन्तान | 
शतमिन्द्राग्नी सविता बर्हस्पतिः शतायुषाहविषेमं पुनर्दुः || 
आहार्षं तवाविदं तवा पुनरागाः पुनर्नव | 
सर्वाङगसर्वं ते चक्षुः सर्वमायुश्च ते.अविदम || 
muñcāmi tvā haviṣā jīvanāya kamajñātayakṣmādutarājayakṣmāt | 
ghrāhirjaghrāha yadi vaitadenaṃ tasyāindrāghnī pra mumuktamenam || 
yadi kṣitāyuryadi vā pareto yadi mṛtyorantikaṃ nītaeva | 
tamā harāmi nirterupasthādaspārṣamenaṃśataśāradāya || 
sahasrākṣeṇa śataśāradena śatāyuṣā haviṣāhārṣamenam | 
śataṃ yathemaṃ śarado nayātīndro viśvasyaduritasya pāram || 
śataṃ jīva śarado vardhamānaḥ śataṃ hemantāñchatamuvasantān | 
śatamindrāghnī savitā bṛhaspatiḥ śatāyuṣāhaviṣemaṃ punarduḥ || 
āhārṣaṃ tvāvidaṃ tvā punarāghāḥ punarnava | 
sarvāṅghasarvaṃ te cakṣuḥ sarvamāyuśca te.avidam || 
Next: Hymn 162