Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 160
तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुञ्च | 
इन्द्र मा तवा यजमानासो अन्ये नि रीरमन तुभ्यमिमेसुतासः || 
तुभ्यं सुतास्तुभ्यमु सोत्वासस्त्वां गिरः शवात्र्याा हवयन्ति | 
इन्द्रेदमद्य सवनं जुषाणो विश्वस्यविद्वानिह पाहि सोमम || 
य उशता मनसा सोममस्मै सर्वह्र्दा देवकामः सुनोति | 
न गा इन्द्रस्तस्य परा ददाति परशस्तमिच्चारुमस्मैक्र्णोति || 
अनुस्पष्टो भवत्येषो अस्य यो अस्मै रेवान न सुनोति सोमम | 
निररत्नौ मघवा तं दधाति बरह्मद्विषो हन्त्यनानुदिष्टः || 
अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे तवोपगन्तवा उ | 
आभूषन्तस्ते सुमतौ नवायां वयमिन्द्र तवा शुनंहुवेम || 
tīvrasyābhivayaso asya pāhi sarvarathā vi harī iha muñca | 
indra mā tvā yajamānāso anye ni rīraman tubhyamimesutāsaḥ || 
tubhyaṃ sutāstubhyamu sotvāsastvāṃ ghiraḥ śvātryāā hvayanti | 
indredamadya savanaṃ juṣāṇo viśvasyavidvāniha pāhi somam || 
ya uśatā manasā somamasmai sarvahṛdā devakāmaḥ sunoti | 
na ghā indrastasya parā dadāti praśastamiccārumasmaikṛṇoti || 
anuspaṣṭo bhavatyeṣo asya yo asmai revān na sunoti somam | 
niraratnau maghavā taṃ dadhāti brahmadviṣo hantyanānudiṣṭaḥ || 
aśvāyanto ghavyanto vājayanto havāmahe tvopaghantavā u | 
ābhūṣantaste sumatau navāyāṃ vayamindra tvā śunaṃhuvema || 
Next: Hymn 161