Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 162
बरह्मणाग्निः संविदानो रक्षोहा बाधतामितः | 
अमीवायस्ते गर्भं दुर्णामा योनिमाशये || 
यस्ते गर्भममीवा दुर्णामा योनिमाशये | 
अग्निष टम्ब्रह्मणा सह निष करव्यादमनीनशत || 
यस्ते हन्ति पतयन्तं निषत्स्नुं यः सरीस्र्पम | 
जातंयस्ते जिघांसति तमितो नाशयामसि || 
यस्त ऊरू विहरत्यन्तरा दम्पती शये | 
योनिं योन्तरारेळि तमितो नाशयामसि || 
यस्त्वा भराता पतिर्भूत्वा जारो भूत्वा निपद्यते | 
परजां यस्ते जिघांसति तमितो नाशयामसि || 
यस्त्वा सवप्नेन तमसा मोहयित्वा निपद्यते | 
परजां यस्ते जिघांसति तमितो नाशयामसि || 
brahmaṇāghniḥ saṃvidāno rakṣohā bādhatāmitaḥ | 
amīvāyaste gharbhaṃ durṇāmā yonimāśaye || 
yaste gharbhamamīvā durṇāmā yonimāśaye | 
aghniṣ ṭambrahmaṇā saha niṣ kravyādamanīnaśat || 
yaste hanti patayantaṃ niṣatsnuṃ yaḥ sarīsṛpam | 
jātaṃyaste jighāṃsati tamito nāśayāmasi || 
yasta ūrū viharatyantarā dampatī śaye | 
yoniṃ yoantarāreḷi tamito nāśayāmasi || 
yastvā bhrātā patirbhūtvā jāro bhūtvā nipadyate | 
prajāṃ yaste jighāṃsati tamito nāśayāmasi || 
yastvā svapnena tamasā mohayitvā nipadyate | 
prajāṃ yaste jighāṃsati tamito nāśayāmasi || 
Next: Hymn 163