Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 148
सुष्वाणास इन्द्र सतुमसि तवा ससवांसश्च तुविन्र्म्णवाजम | 
आ नो भर सुवितं यस्य चाकन तमना तनासनुयाम तवोताः || 
रष्वस्त्वमिन्द्र शूर जातो दासीर्विशः सूर्येणसह्याः | 
गुहा हितं गुह्यं गूळमप्सु बिभ्र्मसिप्रस्रवणे न सोमम || 
अर्यो वा गिरो अभ्यर्च विद्वान रषीणां विप्रः सुमतिंचकानः | 
ते सयाम ये रणयन्त सोमैरेनोत तुभ्यंरथोळ भक्षैः || 
इमा बरह्मेन्द्र तुभ्यं शंसि दा नर्भ्यो नर्णां शूरशवः | 
तेभिर्भव सक्रतुर्येषु चाकन्नुत तरायस्वग्र्णत उत सतीन || 
शरुधी हवमिन्द्र शूर पर्थ्या उत सतवसे वेन्यस्यार्कैः | 
आ यस्ते योनिं घर्तवन्तमस्वारूर्मिर्न निम्नैर्द्रवयन्त वक्वाः || 
suṣvāṇāsa indra stumasi tvā sasavāṃsaśca tuvinṛmṇavājam | 
ā no bhara suvitaṃ yasya cākan tmanā tanāsanuyāma tvotāḥ || 
ṛṣvastvamindra śūra jāto dāsīrviśaḥ sūryeṇasahyāḥ | 
ghuhā hitaṃ ghuhyaṃ ghūḷamapsu bibhṛmasiprasravaṇe na somam || 
aryo vā ghiro abhyarca vidvān ṛṣīṇāṃ vipraḥ sumatiṃcakānaḥ | 
te syāma ye raṇayanta somairenota tubhyaṃrathoḷa bhakṣaiḥ || 
imā brahmendra tubhyaṃ śaṃsi dā nṛbhyo nṛṇāṃ śūraśavaḥ | 
tebhirbhava sakraturyeṣu cākannuta trāyasvaghṛṇata uta stīn || 
śrudhī havamindra śūra pṛthyā uta stavase venyasyārkaiḥ | 
ā yaste yoniṃ ghṛtavantamasvārūrmirna nimnairdravayanta vakvāḥ || 
Next: Hymn 149