Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 147
शरत ते दधामि परथमाय मन्यवे.अहन यद वर्त्रं नर्यंविवेरपः | 
उभे यत तवा भवतो रोदसी अनु रेजतेशुष्मात पर्थिवी चिदद्रिवः || 
तवं मायाभिरनवद्य मायिनं शरवस्यता मनसा वर्त्रमर्दयः | 
तवमिन नरो वर्णते गविष्टिषु तवां विश्वासुहव्यास्विष्टिषु || 
ऐषु चाकन्धि पुरुहूत सूरिषु वर्धासो ये मघवन्नानशुर्मघम | 
अर्चन्ति तोके तनये परिष्टिषु मेधसाता वाजिनमह्रये धने || 
स इन नु रायः सुभ्र्तस्य चाकनन मदं यो अस्य रंह्यंचिकेतति | 
तवाव्र्धो मघवन दाश्वध्वरो मक्षू स वाजम्भरते धना नर्भिः || 
तवं शर्धाय महिना गर्णान उरु कर्धि मघवञ्छग्धिरायः | 
तवं नो मित्रो वरुणो न मायी पित्वो न दस्मदयसे विभक्ता || 
śrat te dadhāmi prathamāya manyave.ahan yad vṛtraṃ naryaṃviverapaḥ | 
ubhe yat tvā bhavato rodasī anu rejateśuṣmāt pṛthivī cidadrivaḥ || 
tvaṃ māyābhiranavadya māyinaṃ śravasyatā manasā vṛtramardayaḥ | 
tvamin naro vṛṇate ghaviṣṭiṣu tvāṃ viśvāsuhavyāsviṣṭiṣu || 
aiṣu cākandhi puruhūta sūriṣu vṛdhāso ye maghavannānaśurmagham | 
arcanti toke tanaye pariṣṭiṣu medhasātā vājinamahraye dhane || 
sa in nu rāyaḥ subhṛtasya cākanan madaṃ yo asya raṃhyaṃciketati | 
tvāvṛdho maghavan dāśvadhvaro makṣū sa vājambharate dhanā nṛbhiḥ || 
tvaṃ śardhāya mahinā ghṛṇāna uru kṛdhi maghavañchaghdhirāyaḥ | 
tvaṃ no mitro varuṇo na māyī pitvo na dasmadayase vibhaktā || 
Next: Hymn 148