Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 146
अरण्यान्यरण्यान्यसौ या परेव नश्यसि | 
कथाग्रामं न पर्छसि न तवा भीरिव विन्दती.अ.अ.अन || 
वर्षारवाय वदते यदुपावति चिच्चिकः | 
आघाटिभिरिवधावयन्नरण्यानिर्महीयते || 
उत गाव इवादन्त्युत वेश्मेव दर्श्यते | 
उतो अरण्यानिःसायं शकटीरिव सर्जति || 
गामङगैष आ हवयति दार्वङगैषो अपावधीत | 
वसन्नरण्यान्यां सायमक्रुक्षदिति मन्यते || 
न वा अरण्यानिर्हन्त्यन्यश्चेन नाभिगछति | 
सवादोःफलस्य जग्ध्वाय यथाकामं नि पद्यते || 
आञ्जनगन्धिं सुरभिं बह्वन्नामक्र्षीवलाम | 
पराहम्म्र्गाणां मातरमरण्यानिमशंसिषम || 
araṇyānyaraṇyānyasau yā preva naśyasi | 
kathāghrāmaṃ na pṛchasi na tvā bhīriva vindatī.a.a.an || 
vṛṣāravāya vadate yadupāvati ciccikaḥ | 
āghāṭibhirivadhāvayannaraṇyānirmahīyate || 
uta ghāva ivādantyuta veśmeva dṛśyate | 
uto araṇyāniḥsāyaṃ śakaṭīriva sarjati || 
ghāmaṅghaiṣa ā hvayati dārvaṅghaiṣo apāvadhīt | 
vasannaraṇyānyāṃ sāyamakrukṣaditi manyate || 
na vā araṇyānirhantyanyaścen nābhighachati | 
svādoḥphalasya jaghdhvāya yathākāmaṃ ni padyate || 
āñjanaghandhiṃ surabhiṃ bahvannāmakṛṣīvalām | 
prāhammṛghāṇāṃ mātaramaraṇyānimaśaṃsiṣam || 
Next: Hymn 147