Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 149
सविता यन्त्रैः पर्थिवीमरम्णादस्कम्भने सविता दयामद्रंहत | 
अश्वमिवाधुक्षद धुनिमन्तरिक्षमतूर्तेबद्धं सविता समुद्रम || 
यत्रा समुद्र सकभितो वयौनदपां नपात सविता तस्यवेद | 
अतो भूरत आ उत्थितं रजो.अतो दयावाप्र्थिवीप्रथेताम || 
पश्चेदमन्यदभवद यजत्रममर्त्यस्य भुवनस्य भूना | 
सुपर्णो अङग सवितुर्गरुत्मान पूर्वो जातः स उ अस्यानुधर्म || 
गाव इव गरामं यूयुधिरिवाश्वान वाश्रेव वत्संसुमना दुहाना | 
पतिरिव जायामभि नो नयेतु धर्तादिवः सविता विश्ववारः || 
हिरण्यस्तूपः सवितर्यथा तवाङगिरसो जुह्वे वाजे अस्मिन | 
एवा तवार्चन्नवसे वन्दमानः सोमस्येवाण्शुं परतिजागराहम || 
savitā yantraiḥ pṛthivīmaramṇādaskambhane savitā dyāmadṛṃhat | 
aśvamivādhukṣad dhunimantarikṣamatūrtebaddhaṃ savitā samudram || 
yatrā samudra skabhito vyaunadapāṃ napāt savitā tasyaveda | 
ato bhūrata ā utthitaṃ rajo.ato dyāvāpṛthivīaprathetām || 
paścedamanyadabhavad yajatramamartyasya bhuvanasya bhūnā | 
suparṇo aṅgha saviturgharutmān pūrvo jātaḥ sa u asyānudharma || 
ghāva iva ghrāmaṃ yūyudhirivāśvān vāśreva vatsaṃsumanā duhānā | 
patiriva jāyāmabhi no nyetu dhartādivaḥ savitā viśvavāraḥ || 
hiraṇyastūpaḥ savitaryathā tvāṅghiraso juhve vāje asmin | 
evā tvārcannavase vandamānaḥ somasyevāṇśuṃ pratijāgharāham || 
Next: Hymn 150