Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 138
तव तय इन्द्र सख्येषु वह्नय रतं मन्वाना वयदर्दिरुर्वलम | 
यत्रा दशस्यन्नुषसो रिणन्नपः कुत्सायमन्मन्नह्यश्च दंसयः || 
अवास्र्जः परस्वः शवञ्चयो गिरिनुदाज उस्रा अपिबोमधु परियम | 
अवर्धयो वनिनो अस्य दंससा शुशोचसूर्य रतजातया गिरा || 
वि सूर्यो मध्ये अमुचद रथं दिवो विदद दासय परतिमानमार्यः | 
दर्ळानि पिप्रोरसुरस्य मायिन इन्द्रो वयास्यच्चक्र्वान रजिश्वना || 
अनाध्र्ष्टानि धर्षितो वयास्यन निधीन्रदेवानम्र्णदयास्यः | 
मासेव सूर्यो वसु पुर्यमा ददे गर्णानःशत्रून्रश्र्णाद विरुक्मता || 
अयुद्धसेनो विभ्वा विभिन्दता दाशद वर्त्रहा तुज्यानि तेजते | 
इन्द्रस्य वज्रादबिभेदभिश्नथः पराक्रामच्छुन्ध्युरजहदुष अनः || 
एता तया ते शरुत्यानि केवला यदेक एकमक्र्णोरयज्ञम | 
मासां विधानमदधा अधि दयवि तवया विभिन्नम्भरति परधिं पिता || 
tava tya indra sakhyeṣu vahnaya ṛtaṃ manvānā vyadardirurvalam | 
yatrā daśasyannuṣaso riṇannapaḥ kutsāyamanmannahyaśca daṃsayaḥ || 
avāsṛjaḥ prasvaḥ śvañcayo ghirinudāja usrā apibomadhu priyam | 
avardhayo vanino asya daṃsasā śuśocasūrya ṛtajātayā ghirā || 
vi sūryo madhye amucad rathaṃ divo vidad dāsaya pratimānamāryaḥ | 
dṛḷāni piprorasurasya māyina indro vyāsyaccakṛvān ṛjiśvanā || 
anādhṛṣṭāni dhṛṣito vyāsyan nidhīnradevānamṛṇadayāsyaḥ | 
māseva sūryo vasu puryamā dade ghṛṇānaḥśatrūnraśṛṇād virukmatā || 
ayuddhaseno vibhvā vibhindatā dāśad vṛtrahā tujyāni tejate | 
indrasya vajrādabibhedabhiśnathaḥ prākrāmacchundhyurajahaduṣa anaḥ || 
etā tyā te śrutyāni kevalā yadeka ekamakṛṇorayajñam | 
māsāṃ vidhānamadadhā adhi dyavi tvayā vibhinnambharati pradhiṃ pitā || 
Next: Hymn 139