Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 137
उत देवा अवहितं देवा उन नयथा पुनः | 
उतागश्चक्रुषं देवा देवा जीवयथा पुनः || 
दवाविमौ वातौ वात आ सिन्धोरा परावतः | 
दक्षन्ते अन्य आ वातु परान्यो वातु यद रपः || 
आ वात वाहि भेषजं वि वात वाहि यद रपः | 
तवं हिविश्वभेषजो देवानां दूत ईयसे || 
आ तवागमं शन्तातिभिरथो अरिष्टतातिभिः | 
दक्षन्ते भद्रमाभार्षं परा यक्ष्मं सुवामि ते || 
तरायन्तामिह देवास्त्रायतां मरुतां गणः | 
तरायन्तां विश्वा भूतानि यथायमरपा असत || 
आप इद वा उ भेषजीरापो अमीवचातनीः | 
आपःसर्वस्य भेषजीस्तास्ते कर्ण्वन्तु भेषजम || 
हस्ताभ्यां दशशाखा भयां जिह्वा वाचः पुरोगवी | 
अनामयित्नुभ्यां तवा तभ्यां तवोप सप्र्शामसि || 
uta devā avahitaṃ devā un nayathā punaḥ | 
utāghaścakruṣaṃ devā devā jīvayathā punaḥ || 
dvāvimau vātau vāta ā sindhorā parāvataḥ | 
dakṣante anya ā vātu parānyo vātu yad rapaḥ || 
ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapaḥ | 
tvaṃ hiviśvabheṣajo devānāṃ dūta īyase || 
ā tvāghamaṃ śantātibhiratho ariṣṭatātibhiḥ | 
dakṣante bhadramābhārṣaṃ parā yakṣmaṃ suvāmi te || 
trāyantāmiha devāstrāyatāṃ marutāṃ ghaṇaḥ | 
trāyantāṃ viśvā bhūtāni yathāyamarapā asat || 
āpa id vā u bheṣajīrāpo amīvacātanīḥ | 
āpaḥsarvasya bheṣajīstāste kṛṇvantu bheṣajam || 
hastābhyāṃ daśaśākhā bhyāṃ jihvā vācaḥ puroghavī | 
anāmayitnubhyāṃ tvā tabhyāṃ tvopa spṛśāmasi || 
Next: Hymn 138