Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 136
केश्यग्निं केशी विषं केशी बिभर्ति रोदसी | 
केशीविश्वं सवर्द्र्शे केशीदं जयोतिरुच्यते || 
मुनयो वातरशनाः पिशङगा वसते मला | 
वातस्यानुध्राजिं यन्ति यद देवासो अविक्षत || 
उन्मदिता मौनेयन वाताना तस्थिमा वयम | 
शरीरेदस्माकं यूयं मर्तासो अभि पश्यथ || 
अन्तरिक्षेण पतति विश्वा रूपावचाकशत | 
मुनिर्देवस्य-देवस्य सौक्र्त्याय सखा हितः || 
वातस्याश्वो वायोः सखाथो देवेषितो मुनिः | 
उभौसमुद्रावा कषेति यश्च पूर्व उतापरः || 
अप्सरसां गन्धर्वाणां मर्गाणां चरणे चरन | 
केशीकेतस्य विद्वान सखा सवादुर्मदिन्तमः || 
वायुरस्मा उपामन्थत पिनष्टि समा कुनन्नमा | 
केशीविषस्य पात्रेण यद रुद्रेणापिबत सह || 
keśyaghniṃ keśī viṣaṃ keśī bibharti rodasī | 
keśīviśvaṃ svardṛśe keśīdaṃ jyotirucyate || 
munayo vātaraśanāḥ piśaṅghā vasate malā | 
vātasyānudhrājiṃ yanti yad devāso avikṣata || 
unmaditā mauneyana vātānā tasthimā vayam | 
śarīredasmākaṃ yūyaṃ martāso abhi paśyatha || 
antarikṣeṇa patati viśvā rūpāvacākaśat | 
munirdevasya-devasya saukṛtyāya sakhā hitaḥ || 
vātasyāśvo vāyoḥ sakhātho deveṣito muniḥ | 
ubhausamudrāvā kṣeti yaśca pūrva utāparaḥ || 
apsarasāṃ ghandharvāṇāṃ mṛghāṇāṃ caraṇe caran | 
keśīketasya vidvān sakhā svādurmadintamaḥ || 
vāyurasmā upāmanthat pinaṣṭi smā kunannamā | 
keśīviṣasya pātreṇa yad rudreṇāpibat saha || 
Next: Hymn 137