Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 135
यस्मिन वर्क्षे सुपलाशे देवैः सम्पिबते यमः | 
अत्रा नोविश्पतिः पिता पुराणाननु वेनति || 
पुराणाननुवेनन्तं चरन्तं पापयामुया | 
असूयन्नभ्यचाक्षं तस्मा अस्प्र्हयं पुनः || 
यं कुमार नवं रथमचक्रं मनसाक्र्णोः | 
एकेषंविश्वतः पराञ्चमपश्यन्नधि तिष्ठसि || 
यं कुमार परावर्तयो रथं विप्रेभ्यस परि | 
तंसामानु परावर्तत समितो नाव्याहितम || 
कः कुमारमजनयद रथं को निरवर्तयत | 
कः सवित तदद्य नो बरूयादनुदेयी यथाभवत || 
यथाभवदनुदेयी ततो अग्रमजायत | 
पुरस्ताद बुध्नाततः पश्चान निरयणं कर्तम || 
इदं यमस्य सादनं देवमानं यदुच्यते | 
इयमस्यधम्यते नाळीरयं गीर्भिः परिष्क्र्तः || 
yasmin vṛkṣe supalāśe devaiḥ sampibate yamaḥ | 
atrā noviśpatiḥ pitā purāṇānanu venati || 
purāṇānanuvenantaṃ carantaṃ pāpayāmuyā | 
asūyannabhyacākṣaṃ tasmā aspṛhayaṃ punaḥ || 
yaṃ kumāra navaṃ rathamacakraṃ manasākṛṇoḥ | 
ekeṣaṃviśvataḥ prāñcamapaśyannadhi tiṣṭhasi || 
yaṃ kumāra prāvartayo rathaṃ viprebhyas pari | 
taṃsāmānu prāvartata samito nāvyāhitam || 
kaḥ kumāramajanayad rathaṃ ko niravartayat | 
kaḥ svit tadadya no brūyādanudeyī yathābhavat || 
yathābhavadanudeyī tato aghramajāyata | 
purastād budhnaātataḥ paścān nirayaṇaṃ kṛtam || 
idaṃ yamasya sādanaṃ devamānaṃ yaducyate | 
iyamasyadhamyate nāḷīrayaṃ ghīrbhiḥ pariṣkṛtaḥ || 
Next: Hymn 136