Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 134
उभे यदिन्द्र रोदसी आपप्राथोषा इव | 
महान्तं तवामहीनां सम्राजं चर्षणीनां देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत || 
अव सम दुर्हणायतो मर्तस्य तनुहि सथिरम | 
अधस्पदं तमीं कर्धि यो अस्मानादिदेशति देवी जनित्र्यजीजनद भद्राजनित्र्यजीजनत || 
अव तया बर्हतीरिषो विश्वश्चन्द्रा अमित्रहन | 
शचीभिःशक्र धूनुहीन्द्र विश्वाभिरूतिभिर्देवी जनित्र्य ... || 
अव यत तवं शतक्रतविन्द्र विश्वानि धूनुषे | 
रयिंन सुन्वते सचा सहस्रिणीभिरूतिभिर्देवी जनित्र्य ... || 
अव सवेदा इवाभितो विष्वक पतन्तु दिद्यवः | 
दूर्वाया इवतन्तवो वयस्मदेतु दुर्मतिर्देवी जनीत्र्य ... || 
दीर्घं हयङकुशं यथा शक्तिं बिभर्षि मन्तुमः | 
पूर्वेण मघवन पदाजो वयां यथा यमो देवी जनित्र्य... || 
नकिर्देवा मिनीमसि नकिरा योपयामसि मन्त्रश्रुत्यंचरामसि | 
पक्षेभिरपिकक्षेभिरत्राभि सं रभामहे || 
ubhe yadindra rodasī āpaprāthoṣā iva | 
mahāntaṃ tvāmahīnāṃ samrājaṃ carṣaṇīnāṃ devī janitryajījanadbhadrā janitryajījanat || 
ava sma durhaṇāyato martasya tanuhi sthiram | 
adhaspadaṃ tamīṃ kṛdhi yo asmānādideśati devī janitryajījanad bhadrājanitryajījanat || 
ava tyā bṛhatīriṣo viśvaścandrā amitrahan | 
śacībhiḥśakra dhūnuhīndra viśvābhirūtibhirdevī janitry ... || 
ava yat tvaṃ śatakratavindra viśvāni dhūnuṣe | 
rayiṃna sunvate sacā sahasriṇībhirūtibhirdevī janitry ... || 
ava svedā ivābhito viṣvak patantu didyavaḥ | 
dūrvāyā ivatantavo vyasmadetu durmatirdevī janītry ... || 
dīrghaṃ hyaṅkuśaṃ yathā śaktiṃ bibharṣi mantumaḥ | 
pūrveṇa maghavan padājo vayāṃ yathā yamo devī janitry... || 
nakirdevā minīmasi nakirā yopayāmasi mantraśrutyaṃcarāmasi | 
pakṣebhirapikakṣebhiratrābhi saṃ rabhāmahe || 
Next: Hymn 135