Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 133
परो षवस्मै पुरोरथमिन्द्राय शूषमर्चत | 
अभीके चिदुलोकक्र्त संगे समत्सु वर्त्रहास्माकं बोधि चोदितानभन्तामन्यकेषां जयाका अधि धन्वसु || 
तवं सिन्धून्रवास्र्जो.अधराचो अहन्नहिम | 
अशत्रुरिन्द्रजज्ञिषे विश्वं पुष्यसि वार्यं तं तवा परि षवजामहेनभन्तामन्यकेषां जयाका अधि धन्वसु || 
वि षु विश्वा अरातयो.अर्यो नशन्त नो धियः | 
अस्तासिशत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर्ददिर्वसु नभन्तामन्यकेषां जयाका अधि धन्वसु || 
यो न इन्द्राभितो जनो वर्कायुरादिदेशति | 
अधस्पदं तमीं कर्धि विबाधो असि सासहिर्नभन्तामन्यकेषां जयाकाधि धन्वसु || 
यो न इन्द्राभिदासति सनाभिर्यश्च निष्ट्यः | 
अव तस्यबलं तिर महीव दयौरध तमना नभन्तामन्यकेषांज्याका अधि धन्वसु || 
वयमिन्द्र तवायवः सखित्वमा रभामहे | 
रतस्य नःपथा नयाति विश्वानि दुरिता नभन्तामन्यकेषांज्याका अधि धन्वसु || 
अस्मभ्यं सु तवमिन्द्र तां शिक्ष या दोहते परति वरंजरित्रे | 
अछिद्रोध्नी पीपयद यथा नः सहस्रधारापयसा मही गौः || 
pro ṣvasmai purorathamindrāya śūṣamarcata | 
abhīke cidulokakṛt saṃghe samatsu vṛtrahāsmākaṃ bodhi coditānabhantāmanyakeṣāṃ jyākā adhi dhanvasu || 
tvaṃ sindhūnravāsṛjo.adharāco ahannahim | 
aśatrurindrajajñiṣe viśvaṃ puṣyasi vāryaṃ taṃ tvā pari ṣvajāmahenabhantāmanyakeṣāṃ jyākā adhi dhanvasu || 
vi ṣu viśvā arātayo.aryo naśanta no dhiyaḥ | 
astāsiśatrave vadhaṃ yo na indra jighāṃsati yā te rātirdadirvasu nabhantāmanyakeṣāṃ jyākā adhi dhanvasu || 
yo na indrābhito jano vṛkāyurādideśati | 
adhaspadaṃ tamīṃ kṛdhi vibādho asi sāsahirnabhantāmanyakeṣāṃ jyākāadhi dhanvasu || 
yo na indrābhidāsati sanābhiryaśca niṣṭyaḥ | 
ava tasyabalaṃ tira mahīva dyauradha tmanā nabhantāmanyakeṣāṃjyākā adhi dhanvasu || 
vayamindra tvāyavaḥ sakhitvamā rabhāmahe | 
ṛtasya naḥpathā nayāti viśvāni duritā nabhantāmanyakeṣāṃjyākā adhi dhanvasu || 
asmabhyaṃ su tvamindra tāṃ śikṣa yā dohate prati varaṃjaritre | 
achidrodhnī pīpayad yathā naḥ sahasradhārāpayasā mahī ghauḥ || 
Next: Hymn 134