Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 132
ईजानमिद दयौर्गूर्तावसुरीजानं भूमिरभिप्रभूषणि | 
ईजानं देवावश्विनावभि सुम्नैरवर्धताम || 
ता वां मित्रावरुणा धारयत्क्षिती सुषुम्नेषितत्वतायजामसि | 
युवोः कराणाय सख्यैरभि षयाम रक्षसः || 
अधा चिन नु यद दिधिषामहे वामभि परियं रेक्णःपत्यमानाः | 
दद्वान वा यत पुष्यति रेक्णः सं वारन्नकिरस्य मघानि || 
असावन्यो असुर सूयत दयौस्त्वं विश्वेषां वरुणासिराजा | 
मूर्धा रथस्य चाकन नैतावतैनसान्तकध्रुक || 
अस्मिन सवेतच्छकपूत एनो हिते मित्रे निगतान हन्ति वीरान | 
अवोर्वा यद धात तनूष्ववः परियासु यज्ञियास्वर्वा || 
युवोर्हि मातादितिर्विचेतसा दयौर्न भूमिः पयसापुपूतनि | 
अव परिया दिदिष्टन सूरो निनिक्त रश्मिभिः || 
युवं हयप्नराजावसीदतं तिष्ठद रथं नधूर्षदं वनर्षदम | 
ता नः कणूकयन्तीर्न्र्मेधस्तत्रे अंहसः सुमेधस्तत्रे अंहसः || 
ījānamid dyaurghūrtāvasurījānaṃ bhūmirabhiprabhūṣaṇi | 
ījānaṃ devāvaśvināvabhi sumnairavardhatām || 
tā vāṃ mitrāvaruṇā dhārayatkṣitī suṣumneṣitatvatāyajāmasi | 
yuvoḥ krāṇāya sakhyairabhi ṣyāma rakṣasaḥ || 
adhā cin nu yad didhiṣāmahe vāmabhi priyaṃ rekṇaḥpatyamānāḥ | 
dadvān vā yat puṣyati rekṇaḥ saṃ vārannakirasya maghāni || 
asāvanyo asura sūyata dyaustvaṃ viśveṣāṃ varuṇāsirājā | 
mūrdhā rathasya cākan naitāvatainasāntakadhruk || 
asmin svetacchakapūta eno hite mitre nighatān hanti vīrān | 
avorvā yad dhāt tanūṣvavaḥ priyāsu yajñiyāsvarvā || 
yuvorhi mātāditirvicetasā dyaurna bhūmiḥ payasāpupūtani | 
ava priyā didiṣṭana sūro ninikta raśmibhiḥ || 
yuvaṃ hyapnarājāvasīdataṃ tiṣṭhad rathaṃ nadhūrṣadaṃ vanarṣadam | 
tā naḥ kaṇūkayantīrnṛmedhastatre aṃhasaḥ sumedhastatre aṃhasaḥ || 
Next: Hymn 133