Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 131
अप पराच इन्द्र विश्वानमित्रानपापाचो अभिभूते नुदस्व | 
अपोदीचो अप शूराधराच उरौ यथा तव शर्मन्मदेम || 
कुविदङग यवमन्तो यवं चिद यथा दान्त्यनुपूर्वंवियूय | 
इहेहैषां कर्णुहि भोजनानि ये बर्हिषोनमोव्र्क्तिं न जग्मुः || 
नहि सथूर्य रतुथा यातमस्ति नोत शरवो विविदेसंगमेषु | 
गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तोव्र्षणं वाजयन्तः || 
युवं सुराममश्विना नमुचावासुरे सचा | 
विपिपानाशुभस पती इन्द्रं कर्मस्वावतम || 
पुत्रमिव पितरावश्विनोभेन्द्रावथुः काव्यैर्दंसनाभिः | 
यत सुरामं वयपिबः शचीभिः सरस्वतीत्वा मघवन्नभिष्णक || 
इन्द्रः सुत्रामा सववानवोभिः सुम्र्ळीको भवतुविश्ववेदाः | 
बाधतां दवेषो अभयं कर्णोतु सुवीर्यस्यपतयः सयाम || 
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे सयाम | 
स सुत्रामा सववानिन्द्रो अस्मे आराच्चिद दवेषः सनुतर्युयोतु || 
apa prāca indra viśvānamitrānapāpāco abhibhūte nudasva | 
apodīco apa śūrādharāca urau yathā tava śarmanmadema || 
kuvidaṅgha yavamanto yavaṃ cid yathā dāntyanupūrvaṃviyūya | 
ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣonamovṛktiṃ na jaghmuḥ || 
nahi sthūry ṛtuthā yātamasti nota śravo vividesaṃghameṣu | 
ghavyanta indraṃ sakhyāya viprā aśvāyantovṛṣaṇaṃ vājayantaḥ || 
yuvaṃ surāmamaśvinā namucāvāsure sacā | 
vipipānāśubhas patī indraṃ karmasvāvatam || 
putramiva pitarāvaśvinobhendrāvathuḥ kāvyairdaṃsanābhiḥ | 
yat surāmaṃ vyapibaḥ śacībhiḥ sarasvatītvā maghavannabhiṣṇak || 
indraḥ sutrāmā svavānavobhiḥ sumṛḷīko bhavatuviśvavedāḥ | 
bādhatāṃ dveṣo abhayaṃ kṛṇotu suvīryasyapatayaḥ syāma || 
tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma | 
sa sutrāmā svavānindro asme ārāccid dveṣaḥ sanutaryuyotu || 
Next: Hymn 132