Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 130
यो यज्ञो विश्वतस्तन्तुभिस्तत एकशतं देवकर्मेभिरायतः | 
इमे वयन्ति पितरो य आययुः पर वयाप वयेत्यासते तते || 
पुमानेनं तनुत उत कर्णत्ति पुमान वि तत्ने अधि नाकेस्मिन | 
इमे मयूखा उप सेदुरू सदः सामानि चक्रुस्तसराण्योतवे || 
कासीत परमा परतिमा किं निदानमाज्यं किमासीत्परिधिः क आसीत | 
छन्दः किमासीत परौगं किमुक्थंयद देवा देवमयजन्त विश्वे || 
अग्नेर्गायत्र्यभवत सयुग्वोष्णिहया सविता सं बभूव | 
अनुष्टुभा सोम उक्थैर्महस्वान बर्हस्पतेर्ब्र्हती वाचमावत || 
विराण मित्रावरुणयोरभिश्रीरिन्द्रस्य तरिष्टुब इहभागो अह्नः | 
विश्वान देवाञ जगत्या विवेश तेनचाक्ळिप्र रषयो मनुष्याः || 
चाक्ळिप्रे तेन रषयो मनुष्या यज्ञे जाते पितरो नःपुराणे | 
पश्यन मन्ये मनसा चक्षसा तान य इमंयज्ञमयजन्त पूर्वे || 
सहस्तोमाः सहछन्दस आव्र्तः सहप्रमा रषयः सप्तदैव्याः | 
पूर्वेषां पन्थामनुद्र्श्य धीरा अन्वालेभिरेरथ्यो न रश्मीन || 
yo yajño viśvatastantubhistata ekaśataṃ devakarmebhirāyataḥ | 
ime vayanti pitaro ya āyayuḥ pra vayāpa vayetyāsate tate || 
pumānenaṃ tanuta ut kṛṇatti pumān vi tatne adhi nākeasmin | 
ime mayūkhā upa sedurū sadaḥ sāmāni cakrustasarāṇyotave || 
kāsīt pramā pratimā kiṃ nidānamājyaṃ kimāsītparidhiḥ ka āsīt | 
chandaḥ kimāsīt praughaṃ kimukthaṃyad devā devamayajanta viśve || 
aghnerghāyatryabhavat sayughvoṣṇihayā savitā saṃ babhūva | 
anuṣṭubhā soma ukthairmahasvān bṛhaspaterbṛhatī vācamāvat || 
virāṇ mitrāvaruṇayorabhiśrīrindrasya triṣṭub ihabhāgho ahnaḥ | 
viśvān devāñ jaghatyā viveśa tenacākḷipra ṛṣayo manuṣyāḥ || 
cākḷipre tena ṛṣayo manuṣyā yajñe jāte pitaro naḥpurāṇe | 
paśyan manye manasā cakṣasā tān ya imaṃyajñamayajanta pūrve || 
sahastomāḥ sahachandasa āvṛtaḥ sahapramā ṛṣayaḥ saptadaivyāḥ | 
pūrveṣāṃ panthāmanudṛśya dhīrā anvālebhirerathyo na raśmīn || 
Next: Hymn 131