Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 129
नासदासीन नो सदासीत तदानीं नासीद रजो नो वयोमापरो यत | 
किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद गहनं गभीरम || 
न मर्त्युरासीदम्र्तं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः | 
आनीदवातं सवधया तदेकं तस्माद्धान्यन न परः किं चनास || 
तम आसीत तमसा गूळमग्रे.अप्रकेतं सलिलं सर्वमािदम | 
तुछ्येनाभ्वपिहितं यदासीत तपसस्तन्महिनाजायतैकम || 
कामस्तदग्रे समवर्तताधि मनसो रेतः परथमं यदासीत | 
सतो बन्धुमसति निरविन्दन हर्दि परतीष्याकवयो मनीषा || 
तिरश्चीनो विततो रश्मिरेषामधः सविदासी.अ.अ.अत | 
रेतोधाासन महिमान आसन सवधा अवस्तात परयतिः परस्तात || 
को अद्धा वेद क इह पर वोचत कुत आजाता कुत इयंविस्र्ष्टिः | 
अर्वाग देवा अस्य विसर्जनेनाथा को वेद यताबभूव || 
इयं विस्र्ष्टिर्यत आबभूव यदि वा दधे यदि वा न | 
यो अस्याध्यक्षः परमे वयोमन सो अङग वेद यदि वा नवेद || 
nāsadāsīn no sadāsīt tadānīṃ nāsīd rajo no vyomāparo yat | 
kimāvarīvaḥ kuha kasya śarmannambhaḥ kimāsīd ghahanaṃ ghabhīram || 
na mṛtyurāsīdamṛtaṃ na tarhi na rātryā ahna āsītpraketaḥ | 
ānīdavātaṃ svadhayā tadekaṃ tasmāddhānyan na paraḥ kiṃ canāsa || 
tama āsīt tamasā ghūḷamaghre.apraketaṃ salilaṃ sarvamāidam | 
tuchyenābhvapihitaṃ yadāsīt tapasastanmahinājāyataikam || 
kāmastadaghre samavartatādhi manaso retaḥ prathamaṃ yadāsīt | 
sato bandhumasati niravindan hṛdi pratīṣyākavayo manīṣā || 
tiraścīno vitato raśmireṣāmadhaḥ svidāsī.a.a.at | 
retodhāāsan mahimāna āsan svadhā avastāt prayatiḥ parastāt || 
ko addhā veda ka iha pra vocat kuta ājātā kuta iyaṃvisṛṣṭiḥ | 
arvāgh devā asya visarjanenāthā ko veda yataābabhūva || 
iyaṃ visṛṣṭiryata ābabhūva yadi vā dadhe yadi vā na | 
yo asyādhyakṣaḥ parame vyoman so aṅgha veda yadi vā naveda || 
Next: Hymn 130