Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 128
ममाग्ने वर्चो विहवेष्वस्तु वयं तवेन्धानास्तन्वम्पुषेम | 
मह्यं नमन्तां परदिशश्चतस्रस्त्वयाध्यक्षेणप्र्तना जयेम || 
मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुरग्निः | 
ममान्तरिक्षमुरुलोकमस्तु मह्यं वातः पवतांकामे अस्मिन || 
मयि देवा दरविणमा यजन्तां मय्याशीरस्तु मयिदेवहूतिः | 
दैव्या होतारो वनुषन्त पूर्वे.अरिष्टाःस्याम तन्वा सुवीराः || 
मह्यं यजन्तु मम यानि हव्याकूतिः सत्या मनसो मे अस्तु | 
एनो मा नि गां कतमच्चनाहं विश्वे देवासो अधिवोचता नः || 
देवीः षळ उर्वीरुरु नः कर्णोत विश्वे देवास इहवीरयध्वम | 
मा हास्महि परजया मा तनूभिर्मा रधामद्विषते सोम राजन || 
अग्ने मन्युं परतिनुदन परेषामदब्धो गोपाः परि पाहि नस्त्वम | 
परत्यञ्चो यन्तु निगुतः पुनस्ते.अमैषां चित्तम्प्रबुधां वि नेशत || 
धाता धातॄणां भुवनस्य यस पतिर्देवं तरातारमभिमातिषाहम | 
इमं यज्ञमश्विनोभा बर्हस्पतिर्देवाः पान्तु यजमानं नयर्थात || 
उरुव्यचा नो महिषः शर्म यंसदस्मिन हवे पुरुहूतःपुरुक्षुः | 
स नः परजायै हर्यश्व मर्ळयेन्द्र मा नोरीरिषो मा परा दाः || 
ये नः सपत्ना अप ते भवन्त्विन्द्राग्निभ्यामव बाधामहेतान | 
वसवो रुद्रा आदित्या उपरिस्प्र्शं मोग्रं चेत्तारमधिराजमक्रन || 
mamāghne varco vihaveṣvastu vayaṃ tvendhānāstanvampuṣema | 
mahyaṃ namantāṃ pradiśaścatasrastvayādhyakṣeṇapṛtanā jayema || 
mama devā vihave santu sarva indravanto maruto viṣṇuraghniḥ | 
mamāntarikṣamurulokamastu mahyaṃ vātaḥ pavatāṃkāme asmin || 
mayi devā draviṇamā yajantāṃ mayyāśīrastu mayidevahūtiḥ | 
daivyā hotāro vanuṣanta pūrve.ariṣṭāḥsyāma tanvā suvīrāḥ || 
mahyaṃ yajantu mama yāni havyākūtiḥ satyā manaso me astu | 
eno mā ni ghāṃ katamaccanāhaṃ viśve devāso adhivocatā naḥ || 
devīḥ ṣaḷ urvīruru naḥ kṛṇota viśve devāsa ihavīrayadhvam | 
mā hāsmahi prajayā mā tanūbhirmā radhāmadviṣate soma rājan || 
aghne manyuṃ pratinudan pareṣāmadabdho ghopāḥ pari pāhi nastvam | 
pratyañco yantu nighutaḥ punaste.amaiṣāṃ cittamprabudhāṃ vi neśat || 
dhātā dhātṝṇāṃ bhuvanasya yas patirdevaṃ trātāramabhimātiṣāham | 
imaṃ yajñamaśvinobhā bṛhaspatirdevāḥ pāntu yajamānaṃ nyarthāt || 
uruvyacā no mahiṣaḥ śarma yaṃsadasmin have puruhūtaḥpurukṣuḥ | 
sa naḥ prajāyai haryaśva mṛḷayendra mā norīriṣo mā parā dāḥ || 
ye naḥ sapatnā apa te bhavantvindrāghnibhyāmava bādhāmahetān | 
vasavo rudrā ādityā uparispṛśaṃ moghraṃ cettāramadhirājamakran || 
Next: Hymn 129