Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 127
रात्री वयख्यदायती पुरुत्रा देव्यक्षभिः | 
विश्वाधि शरियो.अधित || 
ओर्वप्रा अमर्त्या निवतो देव्युद्वतः | 
जयोतिषा बाधतेतमः || 
निरु सवसारमस्क्र्तोषसं देव्यायती | 
अपेदु हासतेतमः || 
सा नो अद्य यस्या वयं नि ते यामन्न्नविक्ष्महि | 
वर्क्षेन वसतिं वयः || 
नि गरामासो अविक्षत नि पद्वन्तो नि पक्षिणः | 
निश्येनासश्चिदर्थिनः || 
यावया वर्क्यं वर्कं यवय सतेनमूर्म्ये | 
अथा नःसुतरा भव || 
उप मा पेपिशत तमः कर्ष्णं वयक्तमस्थित | 
उष रणेवयातय || 
उप ते गा इवाकरं वर्णीष्व दुहितर्दिवः | 
रात्रि सतोमंन जिग्युषे || 
rātrī vyakhyadāyatī purutrā devyakṣabhiḥ | 
viśvāadhi śriyo.adhita || 
orvaprā amartyā nivato devyudvataḥ | 
jyotiṣā bādhatetamaḥ || 
niru svasāramaskṛtoṣasaṃ devyāyatī | 
apedu hāsatetamaḥ || 
sā no adya yasyā vayaṃ ni te yāmannnavikṣmahi | 
vṛkṣena vasatiṃ vayaḥ || 
ni ghrāmāso avikṣata ni padvanto ni pakṣiṇaḥ | 
niśyenāsaścidarthinaḥ || 
yāvayā vṛkyaṃ vṛkaṃ yavaya stenamūrmye | 
athā naḥsutarā bhava || 
upa mā pepiśat tamaḥ kṛṣṇaṃ vyaktamasthita | 
uṣa ṛṇevayātaya || 
upa te ghā ivākaraṃ vṛṇīṣva duhitardivaḥ | 
rātri stomaṃna jighyuṣe || 
Next: Hymn 128