Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 139
सूर्यरश्मिर्हरिकेशः पुरस्तात सविता जयोतिरुदयानजस्रम | 
तस्य पूषा परसवे याति विद्वान सम्पश्यन्विश्वा भुवनानि गोपाः || 
नर्चक्षा एष दिवो मध्य आस्त आपप्रिवान रोदसीन्तरिक्षम | 
स विश्वाचीरभि चष्टे घर्ताचीरन्तरापूर्वमपरं च केतुम || 
रायो बुध्नः संगमनो वसूनां विश्वा रूपाभि चष्टेशचीभिः | 
देव इव सविता सत्यधर्मेन्द्रो न तस्थौसमरे धनानाम || 
विश्वावसुं सोम गन्धर्वमापो दद्र्शुषीस्तद रतेना वयायन | 
तदन्ववैदिन्द्रो रारहाण आसां परि सुर्यस्यपरिधिन्रपश्यत || 
विश्वावसुरभि तन नो गर्णातु दिव्यो गन्धर्वो रजसोविमानः | 
यद वा घा सत्यमुत यन न विद्म धियोहिन्वानो धिय इन नो अव्याः || 
सस्निमविन्दच्चरणे नदीनामपाव्र्णोद दुरो अश्मव्रजानाम | 
परासां गन्धर्वो अम्र्तानि वोचदिन्द्रो दक्षं परि जानादहीनाम || 
sūryaraśmirharikeśaḥ purastāt savitā jyotirudayānajasram | 
tasya pūṣā prasave yāti vidvān sampaśyanviśvā bhuvanāni ghopāḥ || 
nṛcakṣā eṣa divo madhya āsta āpaprivān rodasīantarikṣam | 
sa viśvācīrabhi caṣṭe ghṛtācīrantarāpūrvamaparaṃ ca ketum || 
rāyo budhnaḥ saṃghamano vasūnāṃ viśvā rūpābhi caṣṭeśacībhiḥ | 
deva iva savitā satyadharmendro na tasthausamare dhanānām || 
viśvāvasuṃ soma ghandharvamāpo dadṛśuṣīstad ṛtenā vyāyan | 
tadanvavaidindro rārahāṇa āsāṃ pari suryasyaparidhinrapaśyat || 
viśvāvasurabhi tan no ghṛṇātu divyo ghandharvo rajasovimānaḥ | 
yad vā ghā satyamuta yan na vidma dhiyohinvāno dhiya in no avyāḥ || 
sasnimavindaccaraṇe nadīnāmapāvṛṇod duro aśmavrajānām | 
prāsāṃ ghandharvo amṛtāni vocadindro dakṣaṃ pari jānādahīnām || 
Next: Hymn 140