Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 124
इमं नो अग्न उप यज्ञमेहि पञ्चयामं तरिव्र्तंसप्ततन्तुम | 
असो हव्यवाळ उत नः पुरोगा जयोगेवदीर्घं तम आशयिष्ठाः || 
अदेवाद देवः परचता गुहा यन परपश्यमानो अम्र्तत्वमेमि | 
शिवं यत सन्तमशिवो जहामि सवात सख्यादरणींनाभिमेमि || 
पश्यन्नन्यस्या अतिथिं वयाया रतस्य धाम वि मिमेपुरूणि | 
शंसामि पित्रे असुराय शेवमयज्ञियाद्यज्ञियं भागमेमि || 
बह्वीः समा अकरमन्तरस्मिन्निन्द्रं वर्णानः पितरंजहामि | 
अग्निः सोमो वरुणस्ते चयवन्ते पर्यावर्द्राष्ट्रं तदवाम्यायन || 
निर्माया उ तये असुरा अभूवन तवं च मा वरुण कामयासे | 
रतेन राजन्नन्र्तं विविञ्चन मम राष्ट्रस्याधिपत्यमेहि || 
इदं सवरिदमिदास वाममयं परकाश उर्वन्तरिक्षम | 
हनाव वर्त्रं निरेहि सोम हविष टवा सन्तं हविषायजाम || 
कविः कवित्वा दिवि रूपमासजदप्रभूती वरुणो निरपः सर्जत | 
कषेमं कर्ण्वाना जनयो न सिन्धवश ता अस्यवर्णं शुचयो भरिभ्रति || 
ता अस्य जयेष्ठमिन्द्रियं सचन्ते ता ईमा कषेतिस्वधया मदन्तीः | 
ता इं विशो न राजानं वर्णानाबीभत्सुवो अप वर्त्रादतिष्ठन || 
बीभत्सूनां सयुजं हंसमाहुरपां दिव्यानांसख्ये चरन्तम | 
अनुष्टुभमनु चर्चूर्यमाणमिन्द्रं निचिक्युः कवयो मनीषा || 
imaṃ no aghna upa yajñamehi pañcayāmaṃ trivṛtaṃsaptatantum | 
aso havyavāḷ uta naḥ puroghā jyoghevadīrghaṃ tama āśayiṣṭhāḥ || 
adevād devaḥ pracatā ghuhā yan prapaśyamāno amṛtatvamemi | 
śivaṃ yat santamaśivo jahāmi svāt sakhyādaraṇīṃnābhimemi || 
paśyannanyasyā atithiṃ vayāyā ṛtasya dhāma vi mimepurūṇi | 
śaṃsāmi pitre asurāya śevamayajñiyādyajñiyaṃ bhāghamemi || 
bahvīḥ samā akaramantarasminnindraṃ vṛṇānaḥ pitaraṃjahāmi | 
aghniḥ somo varuṇaste cyavante paryāvardrāṣṭraṃ tadavāmyāyan || 
nirmāyā u tye asurā abhūvan tvaṃ ca mā varuṇa kāmayāse | 
ṛtena rājannanṛtaṃ viviñcan mama rāṣṭrasyādhipatyamehi || 
idaṃ svaridamidāsa vāmamayaṃ prakāśa urvantarikṣam | 
hanāva vṛtraṃ nirehi soma haviṣ ṭvā santaṃ haviṣāyajāma || 
kaviḥ kavitvā divi rūpamāsajadaprabhūtī varuṇo nirapaḥ sṛjat | 
kṣemaṃ kṛṇvānā janayo na sindhavaś tā asyavarṇaṃ śucayo bharibhrati || 
tā asya jyeṣṭhamindriyaṃ sacante tā īmā kṣetisvadhayā madantīḥ | 
tā iṃ viśo na rājānaṃ vṛṇānābībhatsuvo apa vṛtrādatiṣṭhan || 
bībhatsūnāṃ sayujaṃ haṃsamāhurapāṃ divyānāṃsakhye carantam | 
anuṣṭubhamanu carcūryamāṇamindraṃ nicikyuḥ kavayo manīṣā || 
Next: Hymn 125