Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 123
अयं वेनश्चोदयत पर्श्निगर्भा जयोतिर्जरायू रजसोविमाने | 
इममपां संगमे सूर्यस्य शिशुं न विप्रामतिभी रिहन्ति || 
समुद्रादूर्मिमुदियर्ति वेनो नभोजाः पर्ष्ठंहर्यतस्य दर्शि | 
रतस्य सानावधि विष्टपि भराट्समानं योनिमभ्यनूषत वराः || 
समानं पूर्वीरभि वावशानास्तिष्ठन वत्सस्यमातरः सनीळाः | 
रतस्य सानावधि चक्रमाणारिहन्ति मध्वो अम्र्तस्य वाणीः || 
जानन्तो रूपमक्र्पन्त विप्रा मर्गस्य घोषं महिषस्य हिग्मन | 
रतेन यन्तो अधि सिन्धुमस्थुर्विदद गन्धर्वोम्र्तानि नाम || 
अप्सरा जारमुपसिष्मियाणा योषा बिभर्ति परमे वयोमन | 
चरत परियस्य योनिषु परियः सन सीदत पक्षे हिरण्ययेस वेनः || 
नाके सुपर्णमुप यत पतन्तं हर्दा वेनन्तो अभ्यचक्षतत्वा | 
हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौशकुनं भुरण्युम || 
ऊर्ध्वो गन्धर्वो अधि नाके अस्थात परत्यं चित्रा बिभ्रदस्यायुधानि | 
वसानो अत्कं सुरभिं दर्शे कं सवर्णनाम जनत परियाणि || 
दरप्सः समुद्रमभि यज्जिगाति पश्यन गर्ध्रस्य चक्षसाविधर्मन | 
भानुः शुक्रेण शोचिषा चकानस्त्र्तीये चक्रेरजसि परियाणि || 
ayaṃ venaścodayat pṛśnigharbhā jyotirjarāyū rajasovimāne | 
imamapāṃ saṃghame sūryasya śiśuṃ na viprāmatibhī rihanti || 
samudrādūrmimudiyarti veno nabhojāḥ pṛṣṭhaṃharyatasya darśi | 
ṛtasya sānāvadhi viṣṭapi bhrāṭsamānaṃ yonimabhyanūṣata vrāḥ || 
samānaṃ pūrvīrabhi vāvaśānāstiṣṭhan vatsasyamātaraḥ sanīḷāḥ | 
ṛtasya sānāvadhi cakramāṇārihanti madhvo amṛtasya vāṇīḥ || 
jānanto rūpamakṛpanta viprā mṛghasya ghoṣaṃ mahiṣasya highman | 
ṛtena yanto adhi sindhumasthurvidad ghandharvoamṛtāni nāma || 
apsarā jāramupasiṣmiyāṇā yoṣā bibharti parame vyoman | 
carat priyasya yoniṣu priyaḥ san sīdat pakṣe hiraṇyayesa venaḥ || 
nāke suparṇamupa yat patantaṃ hṛdā venanto abhyacakṣatatvā | 
hiraṇyapakṣaṃ varuṇasya dūtaṃ yamasya yonauśakunaṃ bhuraṇyum || 
ūrdhvo ghandharvo adhi nāke asthāt pratyaṃ citrā bibhradasyāyudhāni | 
vasāno atkaṃ surabhiṃ dṛśe kaṃ svarṇanāma janata priyāṇi || 
drapsaḥ samudramabhi yajjighāti paśyan ghṛdhrasya cakṣasāvidharman | 
bhānuḥ śukreṇa śociṣā cakānastṛtīye cakrerajasi priyāṇi || 
Next: Hymn 124