Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 125
अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुतविश्वदेवैः | 
अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नीहमश्विनोभा || 
अहं सोममाहनसं बिभर्म्यहं तवष्टारमुतपूषणं भगम | 
अहं दधामि दरविणं हविष्मतेसुप्राव्ये यजमानाय सुन्वते || 
अहं राष्ट्री संगमनी वसूनां चिकितुषी परथमायज्ञियानाम | 
तां मा देवा वयदधुः पुरुत्राभूरिस्थात्रां भूर्यावेशयन्तीम || 
मया सो अन्नमत्ति यो विपश्यति यः पराणिति य ईंश्र्णोत्युक्तम | 
अमन्तवो मां त उप कषियन्ति शरुधिश्रुत शरद्धिवं ते वदामि || 
अहमेव सवयमिदं वदामि जुष्टं देवेभिरुतमानुषेभिः | 
यं कामये तं-तमुग्रं कर्णोमि तम्ब्रह्माणं तं रषिं तं सुमेधाम || 
अहं रुद्राय धनुरा तनोमि बरह्मद्विषे शरवे हन्तवाु | 
अहं जनाय समदं कर्णोम्यहं दयावाप्र्थिवी आविवेश || 
अहं सुवे पितरमस्य मूर्धन मम योनिरप्स्वन्तः समुद्रे | 
ततो वि तिष्ठे भुवनानु विश्वोतामूं दयांवर्ष्मणोप सप्र्शामि || 
अहमेव वात इव पर वाम्यारभमाणा भुवनानि विश्वा | 
परो दिवा पर एना पर्थिव्यैतावती महिना सं बभूव || 
ahaṃ rudrebhirvasubhiścarāmyahamādityairutaviśvadevaiḥ | 
ahaṃ mitrāvaruṇobhā bibharmyahamindrāghnīahamaśvinobhā || 
ahaṃ somamāhanasaṃ bibharmyahaṃ tvaṣṭāramutapūṣaṇaṃ bhagham | 
ahaṃ dadhāmi draviṇaṃ haviṣmatesuprāvye yajamānāya sunvate || 
ahaṃ rāṣṭrī saṃghamanī vasūnāṃ cikituṣī prathamāyajñiyānām | 
tāṃ mā devā vyadadhuḥ purutrābhūristhātrāṃ bhūryāveśayantīm || 
mayā so annamatti yo vipaśyati yaḥ prāṇiti ya īṃśṛṇotyuktam | 
amantavo māṃ ta upa kṣiyanti śrudhiśruta śraddhivaṃ te vadāmi || 
ahameva svayamidaṃ vadāmi juṣṭaṃ devebhirutamānuṣebhiḥ | 
yaṃ kāmaye taṃ-tamughraṃ kṛṇomi tambrahmāṇaṃ taṃ ṛṣiṃ taṃ sumedhām || 
ahaṃ rudrāya dhanurā tanomi brahmadviṣe śarave hantavāu | 
ahaṃ janāya samadaṃ kṛṇomyahaṃ dyāvāpṛthivī āviveśa || 
ahaṃ suve pitaramasya mūrdhan mama yonirapsvantaḥ samudre | 
tato vi tiṣṭhe bhuvanānu viśvotāmūṃ dyāṃvarṣmaṇopa spṛśāmi || 
ahameva vāta iva pra vāmyārabhamāṇā bhuvanāni viśvā | 
paro divā para enā pṛthivyaitāvatī mahinā saṃ babhūva || 
Next: Hymn 126