Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 118
अग्ने हंसि नयत्रिणं दीद्यन मर्त्येष्वा | 
सवे कषयेशुचिव्रत || 
उत तिष्ठसि सवाहुतो घर्तानि परति मोदसे | 
यत तवा सरुचःसमस्थिरन || 
स आहुतो वि रोचते.अग्निरीळेन्यो गिरा | 
सरुचा परतीकमज्यते || 
घर्तेनाग्निः समज्यते मधुप्रतीक आहुतः | 
रोचमानोविभावसुः || 
जरमाणः समिध्यसे देवेभ्यो हव्यवाहन | 
तं तवा हवन्तमर्त्याः || 
तं मर्ता अमर्त्यं घर्तेनाग्निं सपर्यत | 
अदाभ्यंग्र्हपतिम || 
अदाभ्येन शोचिषाग्ने रक्षस्त्वं दह | 
गोपा रतस्यदीदिहि || 
स तवमग्ने परतीकेन परत्योष यातुधान्यः | 
उरुक्षयेषुदीद्यत || 
तं तवा गीर्भिरुरुक्षया हव्यवाहं समीधिरे | 
यजिष्ठं मानुषे जने || 
aghne haṃsi nyatriṇaṃ dīdyan martyeṣvā | 
sve kṣayeśucivrata || 
ut tiṣṭhasi svāhuto ghṛtāni prati modase | 
yat tvā srucaḥsamasthiran || 
sa āhuto vi rocate.aghnirīḷenyo ghirā | 
srucā pratīkamajyate || 
ghṛtenāghniḥ samajyate madhupratīka āhutaḥ | 
rocamānovibhāvasuḥ || 
jaramāṇaḥ samidhyase devebhyo havyavāhana | 
taṃ tvā havantamartyāḥ || 
taṃ martā amartyaṃ ghṛtenāghniṃ saparyata | 
adābhyaṃghṛhapatim || 
adābhyena śociṣāghne rakṣastvaṃ daha | 
ghopā ṛtasyadīdihi || 
sa tvamaghne pratīkena pratyoṣa yātudhānyaḥ | 
urukṣayeṣudīdyat || 
taṃ tvā ghīrbhirurukṣayā havyavāhaṃ samīdhire | 
yajiṣṭhaṃ mānuṣe jane || 
Next: Hymn 119