Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 117
न वा उ देवाः कषुधमिद वधं ददुरुताशितमुपगछन्ति मर्त्यवः | 
उतो रयिः पर्णतो नोप दस्यत्युताप्र्णन्मर्डितारं न विन्दते || 
य आध्राय चकमानाय पित्वो.अन्नवान सन्रफितायोपजग्मुषे | 
सथिरं मनः कर्णुते सेवते पुरोतोचित स मर्डितारं न विन्दते || 
स इद भोजो यो गर्हवे ददात्यन्नकामाय चरते कर्शाय | 
अरमस्मै भवति यामहूता उतापरीषु कर्णुते सखायम || 
न स सखा यो न ददाति सख्ये सचाभुवे सचमानायपित्वः | 
अपास्मात परेयान न तदोको अस्ति पर्णन्तमन्यमरणं चिदिचःेत || 
पर्णीयादिन नाधमानाय तव्यान दराघीयांसमनुपश्येत पन्थाम | 
ओ हि वर्तन्ते रथ्येव चक्रान्यम-अन्यमुप तिष्ठन्त रायः || 
मोघमन्नं विन्दते अप्रचेताः सत्यं बरवीमि वध इत सतस्य | 
नार्यमणं पुष्यति नो सखायं केवलाघो भवतिकेवलादी || 
कर्षन्नित फाल आशितं कर्णोति यन्नध्वानमप वर्ङकतेचरित्रैः | 
वदन बरह्मावदतो वनीयान पर्णन्नापिरप्र्णन्तमभि षयात || 
एकपाद भूयो दविपदो वि चक्रमे दविपात तरिपादमभ्येतिपश्चात | 
चतुष्पादेति दविपदामभिस्वरे सम्पश्यन्पङकतीरुपतिष्ठमानः || 
समौ चिद धस्तौ न समं विविष्टः सम्मातरा चिन नसमं दुहाते | 
यमयोश्चिन न समा वीर्याणि जञाती चित्सन्तौ न समं पर्णीतः || 
na vā u devāḥ kṣudhamid vadhaṃ dadurutāśitamupaghachanti mṛtyavaḥ | 
uto rayiḥ pṛṇato nopa dasyatyutāpṛṇanmarḍitāraṃ na vindate || 
ya ādhrāya cakamānāya pitvo.annavān sanraphitāyopajaghmuṣe | 
sthiraṃ manaḥ kṛṇute sevate purotocit sa marḍitāraṃ na vindate || 
sa id bhojo yo ghṛhave dadātyannakāmāya carate kṛśāya | 
aramasmai bhavati yāmahūtā utāparīṣu kṛṇute sakhāyam || 
na sa sakhā yo na dadāti sakhye sacābhuve sacamānāyapitvaḥ | 
apāsmāt preyān na tadoko asti pṛṇantamanyamaraṇaṃ cidicḥet || 
pṛṇīyādin nādhamānāya tavyān drāghīyāṃsamanupaśyeta panthām | 
o hi vartante rathyeva cakrānyam-anyamupa tiṣṭhanta rāyaḥ || 
moghamannaṃ vindate apracetāḥ satyaṃ bravīmi vadha it satasya | 
nāryamaṇaṃ puṣyati no sakhāyaṃ kevalāgho bhavatikevalādī || 
kṛṣannit phāla āśitaṃ kṛṇoti yannadhvānamapa vṛṅktecaritraiḥ | 
vadan brahmāvadato vanīyān pṛṇannāpirapṛṇantamabhi ṣyāt || 
ekapād bhūyo dvipado vi cakrame dvipāt tripādamabhyetipaścāt | 
catuṣpādeti dvipadāmabhisvare sampaśyanpaṅktīrupatiṣṭhamānaḥ || 
samau cid dhastau na samaṃ viviṣṭaḥ sammātarā cin nasamaṃ duhāte | 
yamayościn na samā vīryāṇi jñātī citsantau na samaṃ pṛṇītaḥ || 
Next: Hymn 118