Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 116
पिबा सोमं महत इन्द्रियाय पिबा वर्त्राय हन्तवेशविष्ठ | 
पिब राये शवसे हूयमानः पिब मध्वस्त्र्पदिन्द्रा वर्षस्व || 
अस्य पिब कषुमतः परस्थितस्येन्द्र सोमस्य वरमासुतश्य | 
सवस्तिदा मनसा मादयस्वार्वाचीनो रेवतेसौभगाय || 
ममत्तु तवा दिव्यः सोम इन्द्र ममत्तु यः सूयतेपार्थिवेषु | 
ममत्तु येन वरिवश्चकर्थ ममत्तु येननिरिणासि शत्रून || 
आ दविबर्हा अमिनो यात्विन्द्रो वर्षा हरिभ्यां परिषिक्तमन्धः | 
गव्या सुतस्य परभ्र्तस्य मध्वः सत्रा खेदामरुशहा वर्षस्व || 
नि तिग्मानि भराशयन भराश्यान्यव सथिरा तनुहियातुजूनाम | 
उग्राय ते सहो बलं ददामि परतीत्याशत्रून विगदेषु वर्श्च || 
वयर्य इन्द्र तनुहि शरवांस्योज सथिरेव धन्वनोऽभिमातीः | 
अस्मद्र्यग वाव्र्धानः सहोभिरनिभ्र्ष्टस्तन्वं वाव्र्धस्व || 
इदं हविर्मघवन तुभ्यं रातं परति सम्राळ अह्र्णानोग्र्भाय | 
तुभ्यं सुतो मघवन तुभ्यं पक्वो.अद्धीन्द्र पिबच परस्थितस्य || 
अद्धीदिन्द्र परस्थितेमा हवींषि चनो दधिष्व पचतोतसोमम | 
परयस्वन्तः परति हर्यामसि तवा सत्याः सन्तुयजमानस्य कामाः || 
परेन्द्राग्निभ्यां सुवचस्यामियर्मि सिन्धाविव परेरयंनावमर्कैः | 
अया इव परि चरन्ति देवा ये अस्मभ्यन्धनदा उद्भिदश्च || 
pibā somaṃ mahata indriyāya pibā vṛtrāya hantaveśaviṣṭha | 
piba rāye śavase hūyamānaḥ piba madhvastṛpadindrā vṛṣasva || 
asya piba kṣumataḥ prasthitasyendra somasya varamāsutaśya | 
svastidā manasā mādayasvārvācīno revatesaubhaghāya || 
mamattu tvā divyaḥ soma indra mamattu yaḥ sūyatepārthiveṣu | 
mamattu yena varivaścakartha mamattu yenaniriṇāsi śatrūn || 
ā dvibarhā amino yātvindro vṛṣā haribhyāṃ pariṣiktamandhaḥ | 
ghavyā sutasya prabhṛtasya madhvaḥ satrā khedāmaruśahā vṛṣasva || 
ni tighmāni bhrāśayan bhrāśyānyava sthirā tanuhiyātujūnām | 
ughrāya te saho balaṃ dadāmi pratītyāśatrūn vighadeṣu vṛśca || 
vyarya indra tanuhi śravāṃsyoja sthireva dhanvano'bhimātīḥ | 
asmadryagh vāvṛdhānaḥ sahobhiranibhṛṣṭastanvaṃ vāvṛdhasva || 
idaṃ havirmaghavan tubhyaṃ rātaṃ prati samrāḷ ahṛṇānoghṛbhāya | 
tubhyaṃ suto maghavan tubhyaṃ pakvo.addhīndra pibaca prasthitasya || 
addhīdindra prasthitemā havīṃṣi cano dadhiṣva pacatotasomam | 
prayasvantaḥ prati haryāmasi tvā satyāḥ santuyajamānasya kāmāḥ || 
prendrāghnibhyāṃ suvacasyāmiyarmi sindhāviva prerayaṃnāvamarkaiḥ | 
ayā iva pari caranti devā ye asmabhyandhanadā udbhidaśca || 
Next: Hymn 117