Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 115
चित्र इच्छिशोस्तरुणस्य वक्षथो न यो मातरावप्येतिधातवे | 
अनूधा यदि जीजनदधा च नु ववक्ष सद्योमहि दूत्यं चरन || 
अग्निर्ह नाम धायि दन्नपस्तमः सं यो वना युवतेभस्मना दता | 
अभिप्रमुरा जुह्वा सवध्वर इनो नप्रोथमानो यवसे वर्षा || 
तं वो विं न दरुषदं देवमन्धस इन्दुं परोथन्तम्प्रवपन्तमर्णवम | 
आसा वह्निं न शोचिषा विरप्शिनम्महिव्रतं न सरजन्तमध्वनः || 
वि यस्य ते जरयसानस्याजर धक्षोर्न वाताः परि सन्त्यच्युताः | 
आ रण्वासो युयुधयो न सत्वनं तरितंनशन्त पर शिषन्त इष्टये || 
स इदग्निः कन्व्वतमः कण्वसखार्यः परस्यान्तरस्यतरुषः | 
अग्निः पातु गर्णतो अग्निः सूरीनग्निर्ददातुतेषामवो नः || 
वाजिन्तमाय सह्यसे सुपित्र्य तर्षु चयवानो अनु जातवेदसे | 
अनुद्रे चिद यो धर्षता वरं सते महिन्तमाय धन्वनेदविष्यते || 
एवाग्निर्मर्तैः सह सूरिभिर्वसु षटवे सहसः सूनरोन्र्भिः | 
मित्रासो न ये सुधिता रतायवो दयावो न दयुम्नैरभि सन्ति मानुषान || 
ऊर्जो नपात सहसावन्निति तवोपस्तुतस्य वन्दते वर्षा वाक | 
तवां सतोषाम तवया सुवीरा दराघीय आयुः परतरन्दधानाः || 
इति तवाग्ने वर्ष्टिहव्यस्य पुत्रा उपस्तुतास रषयो.अवोचन | 
तांश्च पाहि गर्णतश्च सूरीन वषड वषळ इत्यूर्ध्वासो अनक्षन नमो नम इत्यूर्ध्वासो अनक्षन || 
citra icchiśostaruṇasya vakṣatho na yo mātarāvapyetidhātave | 
anūdhā yadi jījanadadhā ca nu vavakṣa sadyomahi dūtyaṃ caran || 
aghnirha nāma dhāyi dannapastamaḥ saṃ yo vanā yuvatebhasmanā datā | 
abhipramurā juhvā svadhvara ino naprothamāno yavase vṛṣā || 
taṃ vo viṃ na druṣadaṃ devamandhasa induṃ prothantampravapantamarṇavam | 
āsā vahniṃ na śociṣā virapśinammahivrataṃ na sarajantamadhvanaḥ || 
vi yasya te jrayasānasyājara dhakṣorna vātāḥ pari santyacyutāḥ | 
ā raṇvāso yuyudhayo na satvanaṃ tritaṃnaśanta pra śiṣanta iṣṭaye || 
sa idaghniḥ kanvvatamaḥ kaṇvasakhāryaḥ parasyāntarasyataruṣaḥ | 
aghniḥ pātu ghṛṇato aghniḥ sūrīnaghnirdadātuteṣāmavo naḥ || 
vājintamāya sahyase supitrya tṛṣu cyavāno anu jātavedase | 
anudre cid yo dhṛṣatā varaṃ sate mahintamāya dhanvanedaviṣyate || 
evāghnirmartaiḥ saha sūribhirvasu ṣṭave sahasaḥ sūnaronṛbhiḥ | 
mitrāso na ye sudhitā ṛtāyavo dyāvo na dyumnairabhi santi mānuṣān || 
ūrjo napāt sahasāvanniti tvopastutasya vandate vṛṣā vāk | 
tvāṃ stoṣāma tvayā suvīrā drāghīya āyuḥ pratarandadhānāḥ || 
iti tvāghne vṛṣṭihavyasya putrā upastutāsa ṛṣayo.avocan | 
tāṃśca pāhi ghṛṇataśca sūrīn vaṣaḍ vaṣaḷ ityūrdhvāso anakṣan namo nama ityūrdhvāso anakṣan || 
Next: Hymn 116