Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 114
घर्मा समन्ता तरिव्र्तं वयापतुस्तयोर्जुष्टिम्मातरिश्वा जगाम | 
दिवस पयो दिधिषाणा अवेषन विदुर्देवाः सहसामानमर्कम || 
तिस्रो देष्ट्राय निरतीरुपासते दीर्घश्रुतो वि हिजानन्ति वह्नयः | 
तासां नि चिक्युः कवयो निदानम्परेषु या गुह्येषु वरतेषु || 
चतुष्कपर्दा युवतिः सुपेशा घर्तप्रतीका वयुनानि वस्ते | 
तस्यां सुपर्णा वर्षणा नि षेदतुर्यत्र देवा दधिरेभागधेयम || 
एकः सुपर्णः स समुद्रमा विवेष स इदं विश्वम्भुवनं वि चष्टे | 
तं पाकेन मनसापश्यमन्तितस्तम्माता रेळि स उ रेळि मातरम || 
सुपर्णं विप्राः कवयो वचोभिरेकं सन्तं बहुधाकल्पयन्ति | 
छन्दांसि च दधतो अध्वरेषु गरहान सोमस्यमिमते दवादश || 
षट्त्रिंशांश्च चतुरः कल्पयन्तश्छन्दांसि चदधत आद्वादशम | 
यज्ञं विमाय कवयो मनीषर्क्सामाभ्यां पर रथं वर्तयन्ति || 
चतुर्दशान्ये महिमानो अस्य तं धीरा वाचा पर णयन्तिसप्त | 
आप्नानं तीर्थं क इह पर वोचद येन पथाप्रपिबन्ते सुतस्य || 
सहस्रधा पञ्चदशान्युक्था यावद दयावाप्र्थिवीतावदित तत | 
सहस्रधा महिमानः सहस्रं यावद्ब्रह्म विष्ठितं तावती वाक || 
कश्छन्दसां योगमा वेद धीरः को धिष्ण्यां परतिवाचं पपाद | 
कं रत्विजामष्टमं शूरमाहुर्हरीिन्द्रस्य नि चिकाय कः सवित || 
भूम्या अन्तं पर्येके चरन्ति रथस्य धूर्षु युक्तासोस्थुः | 
शरमस्य दायं वि भजन्त्येभ्यो यदा यमो भवतिहर्म्ये हितः || 
gharmā samantā trivṛtaṃ vyāpatustayorjuṣṭimmātariśvā jaghāma | 
divas payo didhiṣāṇā aveṣan vidurdevāḥ sahasāmānamarkam || 
tisro deṣṭrāya nirtīrupāsate dīrghaśruto vi hijānanti vahnayaḥ | 
tāsāṃ ni cikyuḥ kavayo nidānampareṣu yā ghuhyeṣu vrateṣu || 
catuṣkapardā yuvatiḥ supeśā ghṛtapratīkā vayunāni vaste | 
tasyāṃ suparṇā vṛṣaṇā ni ṣedaturyatra devā dadhirebhāghadheyam || 
ekaḥ suparṇaḥ sa samudramā viveṣa sa idaṃ viśvambhuvanaṃ vi caṣṭe | 
taṃ pākena manasāpaśyamantitastammātā reḷi sa u reḷi mātaram || 
suparṇaṃ viprāḥ kavayo vacobhirekaṃ santaṃ bahudhākalpayanti | 
chandāṃsi ca dadhato adhvareṣu ghrahān somasyamimate dvādaśa || 
ṣaṭtriṃśāṃśca caturaḥ kalpayantaśchandāṃsi cadadhata ādvādaśam | 
yajñaṃ vimāya kavayo manīṣaṛksāmābhyāṃ pra rathaṃ vartayanti || 
caturdaśānye mahimāno asya taṃ dhīrā vācā pra ṇayantisapta | 
āpnānaṃ tīrthaṃ ka iha pra vocad yena pathāprapibante sutasya || 
sahasradhā pañcadaśānyukthā yāvad dyāvāpṛthivītāvadit tat | 
sahasradhā mahimānaḥ sahasraṃ yāvadbrahma viṣṭhitaṃ tāvatī vāk || 
kaśchandasāṃ yoghamā veda dhīraḥ ko dhiṣṇyāṃ prativācaṃ papāda | 
kaṃ ṛtvijāmaṣṭamaṃ śūramāhurharīindrasya ni cikāya kaḥ svit || 
bhūmyā antaṃ paryeke caranti rathasya dhūrṣu yuktāsoasthuḥ | 
śramasya dāyaṃ vi bhajantyebhyo yadā yamo bhavatiharmye hitaḥ || 
Next: Hymn 115