Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 113
तमस्य दयावाप्र्थिवी सचेतसा विश्वेभिर्देवैरनुशुष्ममावताम | 
यदैत कर्ण्वानो महिमानमिन्द्रियम्पीत्वी सोमस्य करतुमानवर्धत || 
तमस्य विष्णुर्महिमानमोजसांशुं दधन्वान मधुनोवि रप्शते | 
देवेभिरिन्द्रो मघवा सयावभिर्व्र्त्रंजघन्वानभवद वरेण्यः || 
वर्त्रेण यदहिना बिभ्रदायुधा समस्थिथा युधयेशंसमाविदे | 
विश्वे ते अत्र मरुतः सह तमनावर्धन्नुग्र महिमानमिन्द्रियम || 
जज्ञान एव वयबाधत सप्र्धः परापश्यद वीरो अभिपौंस्यं रणम | 
अव्र्श्चदद्रिमव सस्यदः सर्जदस्तभ्नान नाकं सवपस्यया पर्थुम || 
आदिन्द्रः सत्रा तविषीरपत्यत वरीयो दयावाप्र्थिवीबाधत | 
अवाभरद धर्षितो वज्रमायसं शेवं मित्रायवरुणाय दाशुषे || 
इन्द्रस्यात्र तविषीभ्यो विरप्शिन रघायतो अरंहयन्तमन्यवे | 
वर्त्रं यदुग्रो वयव्र्श्चदोजसापो बिभ्रतन्तमसा परीव्र्तम || 
या वीर्याणि परथमानि कर्त्वा महित्वेभिर्यतमानौसमीयतुः | 
धवान्तं तमो.अव दध्वसे हत इन्द्रो मह्नापूर्वहूतावपत्यत || 
विश्वे देवासो अध वर्ष्ण्यानि ते.अवर्धयन सोमवत्यावचस्यया | 
रद्धं वर्त्रमहिमिन्द्रस्य हन्मनाग्निर्नजम्भैस्त्र्ष्वन्नमावयत || 
भूरि दक्षेभिर्वचनेभिरकवभिः सख्येभिः सख्यानिप्र वोचत | 
इन्द्रो धुनिं च चुमुरिं च दम्भयञ्छ्रद्धामनस्या शर्णुते दभीतये || 
तवं पुरूण्या भरा सवश्व्या येभिर्मंसै निवचनानिशंसन | 
सुगेभिर्विश्वा दुरिता तरेम विदो षु ण उर्वियागाधमद्य || 
tamasya dyāvāpṛthivī sacetasā viśvebhirdevairanuśuṣmamāvatām | 
yadait kṛṇvāno mahimānamindriyampītvī somasya kratumānavardhata || 
tamasya viṣṇurmahimānamojasāṃśuṃ dadhanvān madhunovi rapśate | 
devebhirindro maghavā sayāvabhirvṛtraṃjaghanvānabhavad vareṇyaḥ || 
vṛtreṇa yadahinā bibhradāyudhā samasthithā yudhayeśaṃsamāvide | 
viśve te atra marutaḥ saha tmanāvardhannughra mahimānamindriyam || 
jajñāna eva vyabādhata spṛdhaḥ prāpaśyad vīro abhipauṃsyaṃ raṇam | 
avṛścadadrimava sasyadaḥ sṛjadastabhnān nākaṃ svapasyayā pṛthum || 
ādindraḥ satrā taviṣīrapatyata varīyo dyāvāpṛthivīabādhata | 
avābharad dhṛṣito vajramāyasaṃ śevaṃ mitrāyavaruṇāya dāśuṣe || 
indrasyātra taviṣībhyo virapśina ṛghāyato araṃhayantamanyave | 
vṛtraṃ yadughro vyavṛścadojasāpo bibhratantamasā parīvṛtam || 
yā vīryāṇi prathamāni kartvā mahitvebhiryatamānausamīyatuḥ | 
dhvāntaṃ tamo.ava dadhvase hata indro mahnāpūrvahūtāvapatyata || 
viśve devāso adha vṛṣṇyāni te.avardhayan somavatyāvacasyayā | 
raddhaṃ vṛtramahimindrasya hanmanāghnirnajambhaistṛṣvannamāvayat || 
bhūri dakṣebhirvacanebhirkvabhiḥ sakhyebhiḥ sakhyānipra vocata | 
indro dhuniṃ ca cumuriṃ ca dambhayañchraddhāmanasyā śṛṇute dabhītaye || 
tvaṃ purūṇyā bharā svaśvyā yebhirmaṃsai nivacanāniśaṃsan | 
sughebhirviśvā duritā tarema vido ṣu ṇa urviyāghādhamadya || 
Next: Hymn 114