Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 112
इन्द्र पिब परतिकामं सुतस्य परातःसावस्तव हिपूर्वपीतिः | 
हर्षस्व हन्तवे शूर शत्रूनुक्थेभिष टेवीर्या पर बरवाम || 
यस्ते रथो मनसो जवीयानेन्द्र तेन सोमपेयाय याहि | 
तूयमा ते हरयः पर दरवन्तु येभिर्यासि वर्षभिर्मन्दमानः || 
हरित्वता वर्चसा सूर्यस्य शरेष्ठै रूपैस्तन्वंस्पर्शयस्व | 
अस्माभिरिन्द्र सखिभिर्हुवानः सध्रीचीनोमादयस्वा निषद्य || 
यस्य तयत ते महिमानं मदेष्विमे मही रोदसीनाविविक्ताम | 
तदोक आ हरिभिरिन्द्र युक्तैः परियेभिर्याहि परियमन्नमछ || 
यस्य शश्वत पपिवानिन्द्र शत्रूननानुक्र्त्या रण्याचकर्थ | 
स ते पुरन्धिं तविषीमियर्ति स ते मदायसुत इन्द्र सोमः || 
इदं ते पात्रं सनवित्तमिन्द्र पिबा सोममेना शतक्रतो | 
पूर्ण आहावो मदिरस्य मध्वो यं विश्व इदभिहर्यन्तिदेवाः || 
वि हि तवामिन्द्र पुरुधा जनासो हितप्रयसो वर्षभह्वयन्ते | 
अस्माकं ते मधुमत्तमानीमा भुवन सवना तेषुहर्य || 
पर त इन्द्र पूर्व्याणि पर नूनं वीर्या वोचं परथमाक्र्तानि | 
सतीनमन्युरश्रथायो अद्रिं सुवेदनामक्र्णोर्ब्रह्मणे गाम || 
नि षु सीद गणपते गणेषु तवामाहुर्विप्रतमंकवीनाम | 
न रते तवत करियते किं चनारे महामर्कंमघवञ्चित्रमर्च || 
अभिख्या नो मघवन नाधमानान सखे बोधि वसुपतेसखीनाम | 
रणं कर्धि रणक्र्त सत्यशुष्माभक्ते चिदाभजा राये अस्मान || 
indra piba pratikāmaṃ sutasya prātaḥsāvastava hipūrvapītiḥ | 
harṣasva hantave śūra śatrūnukthebhiṣ ṭevīryā pra bravāma || 
yaste ratho manaso javīyānendra tena somapeyāya yāhi | 
tūyamā te harayaḥ pra dravantu yebhiryāsi vṛṣabhirmandamānaḥ || 
haritvatā varcasā sūryasya śreṣṭhai rūpaistanvaṃsparśayasva | 
asmābhirindra sakhibhirhuvānaḥ sadhrīcīnomādayasvā niṣadya || 
yasya tyat te mahimānaṃ madeṣvime mahī rodasīnāviviktām | 
tadoka ā haribhirindra yuktaiḥ priyebhiryāhi priyamannamacha || 
yasya śaśvat papivānindra śatrūnanānukṛtyā raṇyācakartha | 
sa te purandhiṃ taviṣīmiyarti sa te madāyasuta indra somaḥ || 
idaṃ te pātraṃ sanavittamindra pibā somamenā śatakrato | 
pūrṇa āhāvo madirasya madhvo yaṃ viśva idabhiharyantidevāḥ || 
vi hi tvāmindra purudhā janāso hitaprayaso vṛṣabhahvayante | 
asmākaṃ te madhumattamānīmā bhuvan savanā teṣuharya || 
pra ta indra pūrvyāṇi pra nūnaṃ vīryā vocaṃ prathamākṛtāni | 
satīnamanyuraśrathāyo adriṃ suvedanāmakṛṇorbrahmaṇe ghām || 
ni ṣu sīda ghaṇapate ghaṇeṣu tvāmāhurvipratamaṃkavīnām | 
na ṛte tvat kriyate kiṃ canāre mahāmarkaṃmaghavañcitramarca || 
abhikhyā no maghavan nādhamānān sakhe bodhi vasupatesakhīnām | 
raṇaṃ kṛdhi raṇakṛt satyaśuṣmābhakte cidābhajā rāye asmān || 
Next: Hymn 113