Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 111
मनीषिणः पर भरध्वं मनीषां यथा-यथा मतयःसन्ति नर्णाम | 
इन्द्रं सत्यैरेरयामा कर्तेभिः स हिवीरो गिर्वणस्युर्विदानः || 
रतस्य हि सदसो धीतिरद्यौत सं गार्ष्टेयो वर्षभोगोभिरानट | 
उदतिष्ठत तविषेणा रवेण महान्ति चित्सं विव्याचा रजांसि || 
इन्द्रः किल शरुत्या अस्य वेद स हि जिष्णुः पथिक्र्त्सूर्याय | 
आन मेनां कर्ण्वन्नच्युतो भुवद गोः पतिर्दिवः सनजा अप्रतीतः || 
इन्द्रो मह्ना महतो अर्णवस्य वरतामिनादङगिरोभिर्ग्र्णानः | 
पुरूणि चिन नि तताना रजांसि दाधार योधरुणं सत्यताता || 
इन्द्रो दिवः परतिमानं पर्थिव्या विश्वा वेद सवना हन्तिशुष्णम | 
महीं चिद दयामातनोत सूर्येण चास्कम्भ चित्कम्भनेन सकभीयान || 
वज्रेण हि वर्त्रहा वर्त्रमस्तरदेवस्य शूशुवानस्यमायाः | 
वि धर्ष्णो अत्र धर्षता जघन्थाथाभवोमघवन बाह्वोजाः || 
सचन्त यदुषसः सूर्येण चित्रामस्य केतवो रामविन्दन | 
आ यन नक्षत्रं दद्र्शे दिवो न पुनर्यतो नकिरद्धा नु वेद || 
दूरं किल परथमा जग्मुरासामिन्द्रस्य याः परसवेसस्रुरापः | 
कव सविदग्रं कव बुध्न आसामापोमध्यं कव वो नूनमन्तः || 
सर्जः सिन्धून्रहिना जग्रसानानादिदेताः पर विविज्रेजवेन | 
मुमुक्षमाणा उत या मुमुच्रे.अधेदेता नरमन्ते नितिक्ताः || 
सध्रीचीः सिन्धुमुशतीरिवायन सनाज्जार आरितःपूर्भिदासाम | 
अस्तमा ते पार्थिवा वसून्यस्मे जग्मुःसून्र्ता इन्द्र पूर्वीः || 
manīṣiṇaḥ pra bharadhvaṃ manīṣāṃ yathā-yathā matayaḥsanti nṛṇām | 
indraṃ satyairerayāmā kṛtebhiḥ sa hivīro ghirvaṇasyurvidānaḥ || 
ṛtasya hi sadaso dhītiradyaut saṃ ghārṣṭeyo vṛṣabhoghobhirānaṭ | 
udatiṣṭhat taviṣeṇā raveṇa mahānti citsaṃ vivyācā rajāṃsi || 
indraḥ kila śrutyā asya veda sa hi jiṣṇuḥ pathikṛtsūryāya | 
ān menāṃ kṛṇvannacyuto bhuvad ghoḥ patirdivaḥ sanajā apratītaḥ || 
indro mahnā mahato arṇavasya vratāminādaṅghirobhirghṛṇānaḥ | 
purūṇi cin ni tatānā rajāṃsi dādhāra yodharuṇaṃ satyatātā || 
indro divaḥ pratimānaṃ pṛthivyā viśvā veda savanā hantiśuṣṇam | 
mahīṃ cid dyāmātanot sūryeṇa cāskambha citkambhanena skabhīyān || 
vajreṇa hi vṛtrahā vṛtramastaradevasya śūśuvānasyamāyāḥ | 
vi dhṛṣṇo atra dhṛṣatā jaghanthāthābhavomaghavan bāhvojāḥ || 
sacanta yaduṣasaḥ sūryeṇa citrāmasya ketavo rāmavindan | 
ā yan nakṣatraṃ dadṛśe divo na punaryato nakiraddhā nu veda || 
dūraṃ kila prathamā jaghmurāsāmindrasya yāḥ prasavesasrurāpaḥ | 
kva svidaghraṃ kva budhna āsāmāpomadhyaṃ kva vo nūnamantaḥ || 
sṛjaḥ sindhūnrahinā jaghrasānānādidetāḥ pra vivijrejavena | 
mumukṣamāṇā uta yā mumucre.adhedetā naramante nitiktāḥ || 
sadhrīcīḥ sindhumuśatīrivāyan sanājjāra āritaḥpūrbhidāsām | 
astamā te pārthivā vasūnyasme jaghmuḥsūnṛtā indra pūrvīḥ || 
Next: Hymn 112