Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 110
समिद्धो अद्य मनुषो दुरोणे देवो देवान यजसि जातवेदः | 
आ च वह मित्रमहश्चिकित्वान तवं दूतः कविरसिप्रचेताः || 
तनूनपात पथ रतस्य यानान मध्वा समञ्जन सवदयासुजिह्व | 
मन्मानि धीभिरुत यज्ञं रन्धन देवत्रा चक्र्णुह्यध्वरं नः || 
आजुह्वान ईड्यो वन्द्यश्चा याह्यग्ने वसुभिः सजोषाः | 
तवं देवानामसि यह्व होता स एनान यक्षीषितो यजीयान || 
पराचीनं बर्हिः परदिशा पर्थिव्या वस्तोरस्या वर्ज्यतेग्रे अह्नाम | 
वयु परथते वितरं वरीयो देवेभ्यो अदितयेस्योनम || 
वयचस्वतीरुर्विया वि शरयन्तां पतिभ्यो न जनयःशुम्भमानाः | 
देवीर्द्वारो बर्हतीर्विश्वमिन्वा देवेभ्योभवत सुप्रायणाः || 
आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नियोनौ | 
दिव्ये योषणे बर्हती सुरुक्मे अधि शरियंशुक्रपिशं दधाने || 
दैव्या होतारा परथमा सुवाचा मिमाना यज्ञं मनुषोयजध्यै | 
परचोदयन्ता विदथेषु कारू पराचीनं जयोतिःप्रदिशा दिशन्ता || 
आ नो यज्ञं भारती तूयमेत्विळा मनुष्वदिहचेतयन्ती | 
तिस्रो देवीर्बर्हिरेदं सयोनं सरस्वतीस्वपसः सदन्तु || 
य इमे दयावाप्र्थिवी जनित्री रूपैरपिंशद भुवनानिविश्वा | 
तमद्य होतरिषितो यजीयान देवं तवष्टारमिह यक्षि विद्वान || 
उपावस्र्ज तमन्या समञ्जन देवानां पाथ रतुथाहवींषि | 
वनस्पतिः शमिता देवो अग्निः सवदन्तु हव्यम्मधुना घर्तेन || 
सद्यो जातो वयमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाः | 
अस्य होतुः परदिश्य रतस्य वाचि सवाहाक्र्तंहविरदन्तु देवाः || 
samiddho adya manuṣo duroṇe devo devān yajasi jātavedaḥ | 
ā ca vaha mitramahaścikitvān tvaṃ dūtaḥ kavirasipracetāḥ || 
tanūnapāt patha ṛtasya yānān madhvā samañjan svadayāsujihva | 
manmāni dhībhiruta yajñaṃ ṛndhan devatrā cakṛṇuhyadhvaraṃ naḥ || 
ājuhvāna īḍyo vandyaścā yāhyaghne vasubhiḥ sajoṣāḥ | 
tvaṃ devānāmasi yahva hotā sa enān yakṣīṣito yajīyān || 
prācīnaṃ barhiḥ pradiśā pṛthivyā vastorasyā vṛjyateaghre ahnām | 
vyu prathate vitaraṃ varīyo devebhyo aditayesyonam || 
vyacasvatīrurviyā vi śrayantāṃ patibhyo na janayaḥśumbhamānāḥ | 
devīrdvāro bṛhatīrviśvaminvā devebhyobhavata suprāyaṇāḥ || 
ā suṣvayantī yajate upāke uṣāsānaktā sadatāṃ niyonau | 
divye yoṣaṇe bṛhatī surukme adhi śriyaṃśukrapiśaṃ dadhāne || 
daivyā hotārā prathamā suvācā mimānā yajñaṃ manuṣoyajadhyai | 
pracodayantā vidatheṣu kārū prācīnaṃ jyotiḥpradiśā diśantā || 
ā no yajñaṃ bhāratī tūyametviḷā manuṣvadihacetayantī | 
tisro devīrbarhiredaṃ syonaṃ sarasvatīsvapasaḥ sadantu || 
ya ime dyāvāpṛthivī janitrī rūpairapiṃśad bhuvanāniviśvā | 
tamadya hotariṣito yajīyān devaṃ tvaṣṭāramiha yakṣi vidvān || 
upāvasṛja tmanyā samañjan devānāṃ pātha ṛtuthāhavīṃṣi | 
vanaspatiḥ śamitā devo aghniḥ svadantu havyammadhunā ghṛtena || 
sadyo jāto vyamimīta yajñamaghnirdevānāmabhavatpuroghāḥ | 
asya hotuḥ pradiśy ṛtasya vāci svāhākṛtaṃhaviradantu devāḥ || 
Next: Hymn 111