Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 109
ते.अवदन परथमा बरह्मकिल्बिषे.अकूपारः सलिलोमातरिश्वा | 
वीळुहरास्तप उग्रो मयोभूरापो देवीःप्रथमजा रतेन || 
सोमो राजा परथमो बरह्मजायां पुनः परायछदह्र्णीयमानः | 
अन्वर्तिता वरुणो मित्र आसीदग्निर्होताहस्तग्र्ह्या निनाय || 
हस्तेनैव गराह्य आधिरस्या बरह्मजायेयमिति चेदवोचन | 
न दूताय परह्ये तस्थ एषा तथा राष्ट्रं गुपितंक्षत्रियस्य || 
देवा एतस्यामवदन्त पूर्वे सप्तर्षयस्तपसे ये निषेदुः | 
भीमा जाया बराह्मणस्योपनीता दुर्धां दधातिपरमे वयोमन || 
बरह्मचारी चरति वेविषद विषः स देवानां भवत्येकमङगम | 
तेन जायामन्वविन्दद बर्हस्पतिः सोमेन नीतांजुह्वं न देवाः || 
पुनर्वै देवा अददुः पुनर्मनुष्या उत | 
राजानःसत्यं कर्ण्वाना बरह्मजायां पुनर्ददुः || 
पुनर्दाय बरह्मजायां कर्त्वी देवैर्निकिल्बिषम | 
ऊर्जम्प्र्थिव्या भक्त्वायोरुगायमुपासते || 
te.avadan prathamā brahmakilbiṣe.akūpāraḥ salilomātariśvā | 
vīḷuharāstapa ughro mayobhūrāpo devīḥprathamajā ṛtena || 
somo rājā prathamo brahmajāyāṃ punaḥ prāyachadahṛṇīyamānaḥ | 
anvartitā varuṇo mitra āsīdaghnirhotāhastaghṛhyā nināya || 
hastenaiva ghrāhya ādhirasyā brahmajāyeyamiti cedavocan | 
na dūtāya prahye tastha eṣā tathā rāṣṭraṃ ghupitaṃkṣatriyasya || 
devā etasyāmavadanta pūrve saptaṛṣayastapase ye niṣeduḥ | 
bhīmā jāyā brāhmaṇasyopanītā durdhāṃ dadhātiparame vyoman || 
brahmacārī carati veviṣad viṣaḥ sa devānāṃ bhavatyekamaṅgham | 
tena jāyāmanvavindad bṛhaspatiḥ somena nītāṃjuhvaṃ na devāḥ || 
punarvai devā adaduḥ punarmanuṣyā uta | 
rājānaḥsatyaṃ kṛṇvānā brahmajāyāṃ punardaduḥ || 
punardāya brahmajāyāṃ kṛtvī devairnikilbiṣam | 
ūrjampṛthivyā bhaktvāyorughāyamupāsate || 
Next: Hymn 110