Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 108
किमिछन्ती सरमा परेदमानड दूरे हयध्वा जगुरिःपराचैः | 
कास्मेहितिः का परितक्म्यासीत कथं रसायातरः पयांसि || 
इन्द्रस्य दूतीरिषिता चरामि मह इछन्ती पणयो निधीन्वः | 
अतिष्कदो भियसा तन न आवत तथा रसाया अतरम्पयांसि || 
कीद्रंं इन्द्रः सरमे का दर्शीका यस्येदं दूतीरसरः पराकात | 
आ च गछान मित्रमेना दधामाथागवां गोपतिर्नो भवाति || 
नाहं तं वेद दभ्यं दभत स यस्येदं दूतीरसरं पराकात | 
न तं गूहन्ति सरवतो गभीरा हतािन्द्रेण पणयः शयध्वे || 
इमा गावः सरमे या ऐछः परि दिवो अन्तान सुभगेपतन्ती | 
कस्त एना अव सर्जादयुध्व्युतास्माकमायुधासन्ति तिग्मा || 
असेन्या वः पणयो वचांस्यनिषव्यास्तन्वः सन्तु पापीः | 
अध्र्ष्टो व एतवा अस्तु पन्था बर्हस्पतिर्व उभया नम्र्ळात || 
अयं निधिः सरमे अद्रिबुध्नो गोभिरश्वेभिर्वसुभिर्न्य्र्ष्टः | 
रक्षन्ति तं पणयो ये सुगोपा रेकु पदमलकमा जगन्थ || 
एह गमन्न्र्षयः सोमशिता अयास्यो अङगिरसो नवग्वाः | 
त एतमूर्वं वि भजन्त गोनामथैतद वचः पणयोवमन्नित || 
एवा च तवं सरम आजगन्थ परबाधिता सहसा दैव्येन | 
सवसारं तवा कर्णवै मा पुनर्गा अप ते गवां सुभगेभजाम || 
नाहं वेद भरात्र्त्वं नो सवस्र्त्वमिन्द्रो विदुरङगिरसश्च घोराः | 
गोकामा मे अछदयन यदायमपात इत पणयोवरीयः || 
दूरमित पणयो वरीय उद गावो यन्तु मिनतीरतेन | 
बर्हस्पतिर्या अविन्दन निगूळाः सोमो गरावाण रषयश्च विप्राः || 
kimichantī saramā predamānaḍ dūre hyadhvā jaghuriḥparācaiḥ | 
kāsmehitiḥ kā paritakmyāsīt kathaṃ rasāyāataraḥ payāṃsi || 
indrasya dūtīriṣitā carāmi maha ichantī paṇayo nidhīnvaḥ | 
atiṣkado bhiyasā tan na āvat tathā rasāyā atarampayāṃsi || 
kīdṛṃṃ indraḥ sarame kā dṛśīkā yasyedaṃ dūtīrasaraḥ parākāt | 
ā ca ghachān mitramenā dadhāmāthāghavāṃ ghopatirno bhavāti || 
nāhaṃ taṃ veda dabhyaṃ dabhat sa yasyedaṃ dūtīrasaraṃ parākāt | 
na taṃ ghūhanti sravato ghabhīrā hatāindreṇa paṇayaḥ śayadhve || 
imā ghāvaḥ sarame yā aichaḥ pari divo antān subhaghepatantī | 
kasta enā ava sṛjādayudhvyutāsmākamāyudhāsanti tighmā || 
asenyā vaḥ paṇayo vacāṃsyaniṣavyāstanvaḥ santu pāpīḥ | 
adhṛṣṭo va etavā astu panthā bṛhaspatirva ubhayā namṛḷāt || 
ayaṃ nidhiḥ sarame adribudhno ghobhiraśvebhirvasubhirnyṛṣṭaḥ | 
rakṣanti taṃ paṇayo ye sughopā reku padamalakamā jaghantha || 
eha ghamannṛṣayaḥ somaśitā ayāsyo aṅghiraso navaghvāḥ | 
ta etamūrvaṃ vi bhajanta ghonāmathaitad vacaḥ paṇayovamannit || 
evā ca tvaṃ sarama ājaghantha prabādhitā sahasā daivyena | 
svasāraṃ tvā kṛṇavai mā punarghā apa te ghavāṃ subhaghebhajāma || 
nāhaṃ veda bhrātṛtvaṃ no svasṛtvamindro viduraṅghirasaśca ghorāḥ | 
ghokāmā me achadayan yadāyamapāta ita paṇayovarīyaḥ || 
dūramita paṇayo varīya ud ghāvo yantu minatīrtena | 
bṛhaspatiryā avindan nighūḷāḥ somo ghrāvāṇa ṛṣayaśca viprāḥ || 
Next: Hymn 109