Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 107
आविरभून महि माघोनमेषां विश्वं जीवं तमसो निरमोचि | 
महि जयोतिः पित्र्भिर्दत्तमागादुरुः पन्थादक्षिणाया अदर्शि || 
उच्चा दिवि दक्षिणावन्तो अस्थुर्ये अश्वदाः सह तेसूर्येण | 
हिरण्यदा अम्र्तत्वं भजन्ते वासोदाः सोम परतिरन्त आयुः || 
दैवी पूर्तिर्दक्षिणा देवयज्या न कवारिभ्यो नहि तेप्र्णन्ति | 
अथा नरः परयतदक्षिणासो.अवद्यभियाबहवः पर्णन्ति || 
शतधारं वायुमर्कं सवर्विदं नर्चक्षसस्ते अभिचक्षते हविः | 
ये पर्णन्ति पर च यछन्ति संगमे तेदक्षिणां दुहते सप्तमातरम || 
दक्षिणावान परथमो हूत एति दक्षिणावान गरामणीरग्रमेति | 
तमेव मन्ये नर्पतिं जनानां यः परथमोदक्षिणामाविवाय || 
तमेव रषिं तमु बरह्माणमाहुर्यज्ञन्यं सामगामुक्थशासम | 
स शुक्रस्य तन्वो वेद तिस्रो यः परथमोदक्षिणया रराध || 
दक्षिणाश्वं दक्षिणा गां ददाति दक्षिणा चन्द्रमुत यद धिरण्यम | 
दक्षिणान्नं वनुते यो न आत्मादक्षिणां वर्म कर्णुते विजानन || 
न भोजा मम्रुर्न नयर्थमीयुर्न रिष्यन्ति न वयथन्ते हभोजाः | 
इदं यद विश्वं भुवनं सवश्चैतत सर्वन्दक्षिणैभ्यो ददाति || 
भोजा जिग्युः सुरभिं योनिमग्रे भोजा जिग्युर्वध्वं यासुवासाः | 
भोजा जिग्युरन्तःपेयं सुराया भोजा जिग्युर्ये अहूताः परयन्ति || 
भोजायाश्वं सं मर्जन्त्याशुं भोजायास्ते कन्याशुम्भमाना | 
भोजस्येदं पुष्करिणीव वेश्म परिष्क्र्तन्देवमानेव चित्रम || 
भोजमश्वाः सुष्ठुवाहो वहन्ति सुव्र्द रथो वर्ततेदक्षिणायाः | 
भोजं देवासो.अवता भरेषु भोजःशत्रून समनीकेषु जेता || 
āvirabhūn mahi māghonameṣāṃ viśvaṃ jīvaṃ tamaso niramoci | 
mahi jyotiḥ pitṛbhirdattamāghāduruḥ panthādakṣiṇāyā adarśi || 
uccā divi dakṣiṇāvanto asthurye aśvadāḥ saha tesūryeṇa | 
hiraṇyadā amṛtatvaṃ bhajante vāsodāḥ soma pratiranta āyuḥ || 
daivī pūrtirdakṣiṇā devayajyā na kavāribhyo nahi tepṛṇanti | 
athā naraḥ prayatadakṣiṇāso.avadyabhiyābahavaḥ pṛṇanti || 
śatadhāraṃ vāyumarkaṃ svarvidaṃ nṛcakṣasaste abhicakṣate haviḥ | 
ye pṛṇanti pra ca yachanti saṃghame tedakṣiṇāṃ duhate saptamātaram || 
dakṣiṇāvān prathamo hūta eti dakṣiṇāvān ghrāmaṇīraghrameti | 
tameva manye nṛpatiṃ janānāṃ yaḥ prathamodakṣiṇāmāvivāya || 
tameva ṛṣiṃ tamu brahmāṇamāhuryajñanyaṃ sāmaghāmukthaśāsam | 
sa śukrasya tanvo veda tisro yaḥ prathamodakṣiṇayā rarādha || 
dakṣiṇāśvaṃ dakṣiṇā ghāṃ dadāti dakṣiṇā candramuta yad dhiraṇyam | 
dakṣiṇānnaṃ vanute yo na ātmādakṣiṇāṃ varma kṛṇute vijānan || 
na bhojā mamrurna nyarthamīyurna riṣyanti na vyathante habhojāḥ | 
idaṃ yad viśvaṃ bhuvanaṃ svaścaitat sarvandakṣiṇaibhyo dadāti || 
bhojā jighyuḥ surabhiṃ yonimaghre bhojā jighyurvadhvaṃ yāsuvāsāḥ | 
bhojā jighyurantaḥpeyaṃ surāyā bhojā jighyurye ahūtāḥ prayanti || 
bhojāyāśvaṃ saṃ mṛjantyāśuṃ bhojāyāste kanyāśumbhamānā | 
bhojasyedaṃ puṣkariṇīva veśma pariṣkṛtandevamāneva citram || 
bhojamaśvāḥ suṣṭhuvāho vahanti suvṛd ratho vartatedakṣiṇāyāḥ | 
bhojaṃ devāso.avatā bhareṣu bhojaḥśatrūn samanīkeṣu jetā || 
Next: Hymn 108